________________
स्याद्वादमञ्जरी ।
त्कालादिसामग्रौसव्यपेक्षक्रियावशात्प्रादुर्भूतं संयोगातिशयम नेचयेयमवितथैव यदपि किं चायमनेकावयवाधार इयादि व्यगादि तत्रापि कथं चिह्निरोध्यनेकावयत्राविष्वग्भूतवृत्तिरवयव्यभिधीयते तत्र च यद्विरोष्यनेकावयवाधारतायां विरुद्धधर्माध्यासनमभिहितं तत्कथं चिदुपेयत एव तावदवयवात्मकस्य तस्यापि कथं चिनेकरूपत्त्वात् यच्चोपन्यस्तमपिचासौ तेषु वर्तमानः कत्स्न्येनैकदेशेन वा वर्त्ततेत्यादि तत्रापि विकल्पवयानभ्युपगम एवोत्तरम् श्रविष्वग्भावेनावयविनोऽवयवेषु वृत्तेः स्वीकारात् किं च यदि बाह्येोऽर्थो नास्ति किमिदानीं नियताकारं प्रतीयते नील मेतदिति विज्ञानाकारोऽयमिति चेन्न ज्ञानाइहिर्भूतस्य संवेदनात् ज्ञानाकारयेत्वहं नीलमिति प्रतोतिः स्यान्नत्विदं नीलमिति ज्ञानानां प्रत्येकमाकारभेदात्कस्य चिदहमिति प्रतिभासः कस्यचिन्नौलमेतदिति चेन्न नीलाद्याकारवदहमित्याकारस्य व्यवस्थितत्त्वाभावात् तथा च यटेकेनाहमिति प्रतीयते तदेवापरेण त्वमितिप्रतीयते नीलाद्याकारस्तु व्यवस्थितः सर्वैरप्येकरूपतया गुहणात् भक्षितहत्यूरादिभिस्तु यद्यपि नौलादिकं पीतादितया एह्यते तथापि तेन न व्यभिचारस्तस्य भान्तत्वात् स्वयं स्वस्य संवेदनेऽहमिति प्रतिभासत इति चे न्ननु किं परस्यापि संवेदनमस्ति कथमन्यथा स्वशव्दस्य प्रयोगः प्रतियोगिशब्दोऽयं परमपेच्यमाण
१३८