________________
स्थाहादमञ्जरौ। एव पवर्त्तते स्वरूपम्यापि मान्या भेदपतौतिरिति चेत् हत्त प्रत्यक्षेण प्रतीतो भेदः कथं न वास्तवः भान्तं प्रत्यक्षमिति चेन्ननु कुत एतत् अनुमानेन जानार्थयोरभेदमिद्धेरिति चे किं तदनुमानमिति पृच्छामः यदोन मह नियमेनोपलभ्यते तत्ततो न भिश ते यया सच्चन्द्रादसञ्चन्द्रः नियमेनोपलभ्यते च ज्ञानेन सहार्थ इति व्यापकानुपलब्धिः पुतिषेध्यस्य ज्ञानार्थ. योर्भेदस्य व्यापकः सहोपलम्भानियमस्स्यानुपलब्धि. भिन्नयोर्नीलपौतयोर्यगपटपलम्भनियमाभावात इत्यनुमानेन तयोरभेदसिद्धिरिति चेन्न संदिग्धानकान्तिकावेनास्यानुमानाभास त्वात् ज्ञानं हि स्वपरसंवेदनं तत् संवेदनतामात्र णैव नौलं गृह्णाति स्वसंवेदनतामावणैव च नीलबुद्धिं तदेवमनयो युगपट्गहणात्महोपलम्भनियमोऽस्ति अभेदच नास्ति इति महोपलम्भनियमरूपस्य हेतीविपक्षादव्यात्तेः संदिग्धत्वात् संदिग्धानकान्ति कत्त्वम् असिद्धश्च सहोपलम्भनियमः नीलमेतदिति बहिर्मुखतयाऽर्थे ऽनुभूयमाने तदानौमेवान्तरस्य नौलानुभवस्याननुभवादिति कथं प्रत्यक्षस्थानुमानेन ज्ञानार्थयोरभेदसिया भ्रान्तत्त्वम् अपि च प्रत्यक्षस्थावान्तत्वेनाबाधितविषयत्त्वादनुमानस्यात्मलामी लश्वात्मके चानुमाने प्रत्यक्षस्य मान्तत्वमित्यन्योन्याश्रयदोषोऽपि दनिबार: अर्थाभावे च नियतदेशाधिकरण प्रतीतिः कुतः न हि तन्न विवक्षितदे