________________
५८
स्थाहादमञ्जरी। क्षमेतदिति एतन्निष्पतिपक्षं बाधकरहितं "न हि दृष्टे ऽनुपपन्नं नामे "ति न्यायान्ननु मन्त्रादीनां भिन्नदेशस्थानामप्याकर्षणोच्चाटनादिको गुणो योजनशतादेः परतोऽपि दृश्यत इत्यस्ति बाधकमिति चे न्मैवं बोचः स हि न खलु मन्वादीनां गुणः किं तु तदधिष्टाटदेवतानां तासां चाकर्षणीयोच्चाटनीयादिदेशगमने कौतस्कुतोऽयमुपालम्भः न जातु गुणा गुणिनमतिरिच्य वर्तन्त इति अथोत्तराई व्याख्यायते तथापीत्यादि तथाप्येवं नि:सपन्नं व्यवस्थितेऽपि तत्त्वे अतत्ववादोपहता अनाचार इत्यत्र व नञः कुत्सार्थक्वात् कुत्सिततत्ववादेन तदभिमताप्ताभासपुरुषविशेषप्रणीतेन तत्वाभासप्ररूपणेनोपहता व्यामोहिता देहाबहिः शरीरव्यतिरिक्तपि देशे आत्मतत्वमात्मरूपं पठन्ति शास्त्ररूपतया प्रणयन्त इत्यक्षरार्थः भावार्थस्त्वयम् आत्मा सर्वगतो न भवति सर्वत्र तद्गुणानुपलञ्चेः योयः सर्ववानुपलभ्यमानगुणः स सर्वगतो न भवति यथा घटस्तथा चायं तस्मात् तथा व्यतिरेके व्योमादिः न चायमसिद्धो हेतुः कायव्यतिरिक्तदेशे तद्गुणानां बुयादीनां वादिना प्रतिवादिना वानभ्युपगमात् तथा च भहः श्रीधरः “सर्वगतत्वेऽथात्मनी देहप्रदेशे ज्ञात्वं नान्यत्व शरीरस्योपभोगायतनत्वात अन्यथा तस्य वैयर्थ्यादि"ति अथास्त्यदृष्टमात्मनो विशेषगण स्तच्च सर्वोत्पत्तिमतां निमित्तं सर्वव्यापक च कथमितरा दीपान्तरादिष्वपि प्रतिनियतदेशव