________________
३५
स्थाहादमञ्जरौ। नामिन्द्रियशरौरविषयानुत्पत्तौ दुःखाभावेन कस्य प्रहागा च्छा कामण्यं सर्गोत्तरकाले तु दुःखिनोऽवलोक्य कारुण्याभ्युपगमे दुरुत्तरमितरतराश्रयं कामयेन सृष्टिः सृष्टया च कारुण्य मिति नास्य जगत्कर्तत्व कथमपि सिद्धाति तदेव मेवंविधदोषकलुषिते पुरुषविशेषे यस्तेषां सेवाहेवाकः स खलु केवलं वलन्मोहविडम्बनापरिपाक इति अत्र च यद्यपि मध्यवर्तिनो नकारस्य घण्टालालान्यायेन योजनादर्थान्तरमपि स्फुरति यथा इमा: कुहेवाकविडम्बना स्तेषां न स्यु र्येष तिमनुशासक इति तथा पि सोऽर्थः सहृदयै न हदये धारणीयोऽन्ययोगव्यवच्छेदस्याधिकृतत्वा दिति काव्यार्थः ॥ ____ अथ चैतन्यादयो रूपादयश्च धर्मा आत्मादे - टादे श्च धर्मिणोऽत्यन्तं व्यतिरिक्ता अपि समवाय सम्बन्धेन संबद्धाः सन्तो धर्मधर्मिव्यपदेशमत्रुवते तन्मतं दूषयन्नाह। नधर्मधर्मित्त्वमतीवभेदे वृत्त्यास्ति चे न त्रितयंचकास्ति। इहेद मित्त्यस्ति मति श्च वृत्ती न गौणभेदोऽपि च लोकबाधः॥७॥
धर्मधर्मिणोरतौवभेदे ऽतीवेत्यवेवशब्दो वाक्यालकारे तं च प्रायो ऽतिशब्दा किटत्ते च प्रयुनते