________________
स्याहादमञ्जरी।
लाहरणाद्यर्थक्रियायामसाधकतमत्वात् अतहभावपचे तु न जातु जगन्ति सृजेत्तत्रूभावायोगा हगनवत् अपि च तस्यैकान्तनित्य स्वरूपत्वे सृष्टिवत्संहारोऽपि न घटते नानारूपकार्यकरणे ऽनित्यत्वापत्तेः स हि यैनैव स्वभावेन जगन्ति सृजेत्तेनैव तानि संहरेत् स्वभावान्तरेण वा तेनैव चे सृष्टि संहारयो यौगपद्यप्रसङ्गः स्वभावाभेदात् एकस्वभावा कारणादनेकस्वभावकार्योत्पत्तिविरोधात् स्वभावान्तरेण चेन्नित्यत्वहानिः स्वभावभेद एव हि लक्षण मनित्यतायाः यथा पार्थिवशरीरस्याहारपरमाणुसहकृतस्य प्रत्यहमपूर्वापूर्वोत्पादन स्वभावभेदा दनित्यावं दृष्ट श्च भवतां सृष्टिसंहारयोः शम्भौ स्वभावभेदः रजोगुणात्मकतया सृष्टौ तमोगुणात्मकतया संहरणे सात्विकतया च स्थिती तस्य व्यापारस्वीकारादेवं चावस्थाभेद स्तझे दे चावस्थावतोऽपि भेदा नित्य तक्षतिः अथास्तु नित्य स्तथापि कथं सततमेव सृष्टौ न चेष्टते इच्छावशाच्चेननु ता अपौच्छाः स्वसत्तामावनिबन्दनात्मलाभाः सदैव किं न प्रवर्तयन्तौति स एवोपालम्भः तथा शम्भो रष्टगुणाधिकरणात्वे कार्यभेदानुमेयानां तदिच्छानामपि विषमरूपतु हानि: केन वार्यते किं च प्रेक्षावतां प्रत्तिः स्वार्थकरुणाभ्यां व्याप्ता तत श्चायं जगत्सर्ग व्याप्रियते स्वार्था त्कारुण्या हा न तावत् स्वार्था त्तस्य कृतकृत्यतात् न च कारुण्या त्यरदुःखप्रहाणेच्छा हि कारुण्यं तत: प्राक्सर्गाज्जौवा