________________
१५४
स्थाहादमञ्जरी।
नासादितपकर्षो न स्फुटाभिज्ञानजननाय प्रभवतीत्यनुपपत्तिरेव तस्य समलचित्तक्षणानां स्वाभाविक्रया: सदृशारम्भणशक्तरसदृशारम्भं प्रत्यशक्तश्चाकस्मादनुच्छेदात् किं च ममलचित्तक्षणाः पूर्व स्वरसपरिनिवीणाः अयमपूर्वो जातः सन्तानश्चैको न विद्यते बन्धमोक्षौ चैकाधिकरणौ न विषयभेदेन वर्तेते तत्कम यं मुक्तिर्य एतदर्थं प्रयतते अयं हि मोक्षशब्दो बन्धनविच्छेदपर्यायः मोक्षश्च तस्यैव घटते यो बद्धः नणक्षयवादे त्वन्यः क्षणो बद्धः तणान्तरस्य मुक्तिरिति मोक्षामाव: पानोति तथा स्मतिभङ्गन्दीषः तथा हि पूर्वबु या ऽनुभूतेऽर्थे नोत्तरबुद्दीनां स्मतिः सम्भवति ततोऽन्यत्वात्सन्तानान्तरबुद्धिवत् न ह्यन्यदृष्टोऽर्थोऽन्येन स्मयते अन्यथा एकेन दृष्टोऽर्थः सर्वस्मयंत स्मरणाभावे च कौतस्कृती प्रत्यभिज्ञापम तिः तस्या स्मरणानुभवोभयसंभवत्वात् पदार्थपक्षण बुद्धप्राक्तनसंस्कारस्य हि प्र. मातुः स एवार्यामल्याकारेगो यमुत्पद्यते अथ स्वादयं दोषो यद्यविशेषणान्यदृष्टमन्यः स्मरतीत्युच्यते किं त्वन्यत्वेऽपि कार्यकारणभावाटेव च स्मृतिमिन्नसंतानबुड्डौनां तु कार्यकारणभावो नास्ति तेन संतानान्तराणां स्मृतिन भवति न चैकसांतानिकोनामपि बुद्दीनां कायकारणभावों नास्ति येन पूर्वबुध्यनुभूतेऽर्थे तदुत्तरबुडोनां स्मृतिन स्यात् तदप्यनवदातम् एवमपि अन्यत्वस्य तदवस्थत्वात् न हि कार्यकारणभावाभिधानेऽपि तदपगतं चणिकत्त्वेन सर्वासां भिन्नत्वात् न