________________
स्वादादमञ्जरी ।
१५३
तिसंधाता स तेन नाभ्युपगम्यते स ह्यात्माऽन्वयी न च प्रतिसंधत्ते इत्यस्य जनयतीत्यर्थः कार्यहेतुप्रसङ्गात् तेन वादिना ऽस्य हेतोः स्वभाव हेतुत्वेनोत्तत्त्वात् स्वभावहेतुश्च तादात्म्ये सति भवति भिन्नकालभाविनोश्च चित्तचित्तान्तरयोः कुतस्तादाम्यं युगपद्भाविनोश्च प्रतिसन्धेयप्रतिसन्धायकत्वाभावापत्तिर्युगपङ्गावित्वेऽविशिष्टेऽपि किमच नियामकं यदेकः प्रतिसन्धाय को परश्चप्रतिसन्धेय इति अस्तु वा प्रतिसन्धानस्य जननमथेः सोऽप्यनुपपन्नस्तुल्यकालत्वे हेतुफलभावस्याभावात् भिन्नकालत्वे च पूर्वचित्तक्षणस्य विनष्टत्त्वात् उत्तरचित्तक्षणः कथमुपादानमन्त रेगोत्पद्यतामिति यत्कि - ञ्चिदेतत् तथा प्रमोचभङ्गदोषः प्रकर्षेणा पुनर्भावेन कर्मबन्धनान्मुक्तिः प्रमोक्षस्तस्यापि भङ्गः प्राप्नोति तन्मते तावदात्मैव नास्ति कः प्रेत्य सुखीभवनार्थं यतिष्यते ज्ञानक्षणोऽपि संसारी कथमपरज्ञानक्षणमुखीभवनाय घटिष्यते न हि दुःखी देवदत्तो यज्ञदत्तसुखाय चेष्टमानो दृष्टः चणस्य तु दुःखं स्वरसनाशित्यात्तेनैव साईं दध्वंसे सन्तानस्तु न वास्तव: कश्चिदास्तवत्वे तु आत्माभ्युपगमप्रसङ्गः अपि च बौद्धा निखिलवासनोच्छेदे विगतविषयाकारोपप्लवविशुद्धज्ञानोत्पादी मोच इत्याहुस्तच्च न घटते कारणाभावादेव तदनुपपतेः भावनापुचयो हि तस्य कारणमिष्यते स च स्थिरैकाश्रयाभावाद्विशेषानाधायकः प्रतिक्षणमपूर्ववदुपजायमानो निरन्वयविनाशौ गगनलङ्घनाभ्यासवद
२०