________________
स्थाहादमञ्जरौ। १५५ हि कार्यकारणभावात् स्टतिरित्यत्रोभयपसिद्धो ऽस्ति दृष्टान्त: ।
अथ ।
यस्मिन्नेव हि सन्ताने श्राहिता कर्मवासना। फलं तवैवसंधत्ते कासे रक्तता यथा ॥
इति कर्पासरततादृष्टान्तो ऽस्तौति चेत्तदसाधीयः साधनदूषणयोरसंभवात् तथा हि अन्वयाद्यमंभवान्न साधनं न हि कार्यकारणभावो यत्र तत्र स्मृतिःकोसे रततावदित्यन्वयः संभवति नापि यत्व तत्स्टतिलब न कार्यकारणभाव इति व्यतिरेकोऽस्ति अशिद्धत्वाद्यनुदावनाच न दूषणं न हि ततोऽन्यत्वादित्यस्य हेतो: कासे रक्ततावदित्यनेन कश्चिद्दोषः प्रतिपाद्यते किं च यद्यन्यत्वेऽपि कार्यकारणभावेन स्मृतेरुत्पत्तिरिष्यते तदा शिष्याचार्यादिबुद्दीनामपि कार्यकारणभावसद्भावेन स्मृत्यादिः स्यात् अथ नायं प्रस
एकसंतानत्वे सतीतिविशेषणादिति चेत्तदप्ययुक्तं भेदाभेदपक्षाभ्यां तस्योपक्षौणत्वात् क्षणपरंपरातस्तस्थाभेदे हि क्षणपरंपरैव मा तथा च संतान इति न किंचिदतिरिक्त मुक्तं स्यात् भेदे वपारमार्थिक: पारमार्थिको वा ऽसौ स्यात् अपारमार्थिकत्वेऽस्य तदेवदूषणमकिंचित्करत्वात् पारमार्थिकत्वे स्थिरो वा स्यात् क्षणिको वा क्षणिकरत्वे संताननिर्विशेष एवायमिति किमनेन स्तेनभौतस्य स्तेनान्तरशरणस्वीकरणानुकर