________________
स्थाहादमञ्जरौ।
१५६ णिमा स्थिरश्चेदात्मैव संज्ञाभेद तिरोहतः पतिपन्न - ति न स्मृतिर्घटते क्षणक्षयवादिनां तदभावे चानुमानस्यानुत्थानमित्युक्तं पागेव अपि च स्मृतेरभावे निहितपत्युन्मार्गेण प्रत्यर्पणादिव्यवहारा विशौर्येरन् ।
इत्येकनवतेः कल्पे शत्या में पुरुषो हतः । तेन कर्मविपाकेन पादे विद्योऽस्मि भिक्षवः ॥
इति वचनस्य च का गतिः एवमुत्पत्तिरुत्पांदयति स्थितिः स्थापयति जरा जरयति विनाशी नाशयति इति चतुःक्षणिक वस्तु प्रतिजानाना अपि प्रतिक्षेप्या: क्षणचतुष्कानन्तरमपि निहितप्रत्युन्मार्ग गादिव्यवहाराणां दर्शनात् तदेवमनेकदोषापातेऽपि यः क्षणभङ्गमभिप्रोति तस्य महत् साहसमिति काव्यार्थः ॥ १८॥
अथ तथागता: क्षणक्षयपक्षे सर्वव्यवहारानुपपत्ति परैः सद्भावितामाकण्यॆत्यं प्रतिपादयिष्यन्ति यत्यवंपदार्थानां क्षणिकत्वेऽपि वासनाबललब्धजन्मना ऐक्याध्यवसायेन ऐहिकामुनिकव्यवहारप्रवृत्तेः कृतप्रणाशादिदोषा निरवकाशा एवेति तदाकूतं प
तत्कल्पितवासनायाः क्षणपरंपरातो भेदाभेदानुभयलक्षणे पक्षनयेऽपि अघटमानत्वं दर्शयन् स्वाभिप्रेतभेदाभेदस्याहादमकामानपि तानङ्गोकारयितुमाह। सा वासना सा क्षणसन्ततिश्च