________________
१६० स्याद्वादमञ्जरी। तटादर्शीत्यादि तटं न पश्यतीति तटादर्शी यः शकुन्तपोतः पक्षिशावकस्तसा न्याय उदाहरणं तस्माद्यथा किल कथमप्यपारपारावारान्त:पतित: काकादिशकुनिशावको बहिनिजिंगमिषया प्रवहणकपस्तम्भादेस्तटप्राप्तये मुग्धतयोड्डोनः समंताज्जलैकार्मवमेवावलोकयंस्तटमदृष्ट्रव निदाद्यात्त्य तदेव कूपस्तम्भादिस्थानमाश्रयतै गत्यन्तराभावात् एवं तेऽपि कुतीर्थ्याः प्रागुक्तपक्षत्रये ऽपि वस्तुमिद्धिमनासादयन्तस्त्वदुक्तमेव चतुर्थ भेदाभेदपक्षमनिच्छयापि कमीकुर्वाणाः त्वच्छासनमेव प्रतिपद्यन्तां नहि स्वस्यवलविकलतामाकलप्य बलौयमः प्रभोः शरणाश्रयणं दोषपोषाय नीतिशालिनां त्वदुक्तानौति बहुवचनं सर्वेषामपि तन्वान्तरीयाणां पदे पदेऽनेकान्तवादप्रतिपत्तिरेव यथाऽवस्थितपदार्थप्रतिपादनौपयिका नान्यदिति ज्ञापनार्थम् अनन्तधर्मात्मकसा वस्तुनः सर्वनवात्मकेन सााहादेन विना यथावद् ग्रहीतुमशक्यत्वात् इतरथाऽन्धगजन्यायेन पल्लवग्राहितासङ्गात् श्रयन्तीति वतमानान्तं केचित्पठन्ति तत्राप्यदोत्रः अत्र च समुद्रस्थानीयः संसार: पोतसमानं त्वच्छामनं कूपस्तम्भसन्निभः समाबादः पक्षिपोतोपमा वादिनस्ते च साभिमतपचखरूपेणोड्डयनेन मुक्तिलक्षणतटपाप्तये कृतपयत्ना अपि तस्मादिष्टार्थसिदिमपश्यन्तो व्याटत्य साहादरूपकूपस्तम्भालंकृततावकौनशासनपवहणोपसर्पणमेव यदि शरणीकुर्वते तदा तेषां भवार्ण