________________
स्थाबादमञ्जरी। क्षया पृथिवीत्वादिकमपरं तदपेक्षया घटत्वादिकम् एवं चतुर्विंशतौ गुणेषु वृत्ते गुणत्वं सामान्यं द्रव्यकमभ्यो न्यारत्तेश्च विशेषः एवं गुणत्वापेक्षया रूपत्वादिकं तदपेक्षया नीलत्त्वादिकम् एवं पञ्चसु कर्मम वतना कर्मत्वं सामान्यं द्रव्यगुणेभ्यो व्याहत्तत्वाद्विशेषः एवं कर्मत्वापेक्षया उत्क्षेपणत्त्वादिकं ज्ञेयं तव सत्ता द्रव्यगुणकर्मभ्योऽर्थान्तरं कया युक्त्येति चेत् उच्यते न द्रव्यं सत्ता द्रव्यादन्येत्यर्थः एकद्रव्यवत्त्वात् एकैकस्मिन् द्रव्ये वर्तमानत्वादित्यथः द्रव्यत्ववत् यथा ट्रव्यत्वं नबसु द्रव्येषु प्रत्येक वर्तमानं ट्रव्यं न भवति किं तु सामान्यविशेषलक्षणं द्रव्यत्वमेव एवं सत्तापि वैशेषिकाणां हि अद्रव्यं वा द्रव्यम् अनेकद्रव्यं वा ट्रय तबाट्रव्यमाकाश: कालो दिग् आत्मा मनः परमाणव: अनेकद्रव्यं तु द्यणुकादिस्कन्धः एकद्रव्यं तु द्रव्यमेव न भवति एकट्रव्यवती च सत्ता इति द्रव्यलक्षणविलक्षणत्वा न्न ट्रव्यं एवं न गुणः सत्ता गुणेषु भावाद् गुणत्वक्त् यदि हि सत्ता गुणः स्यान्न तर्हि गुणेषु वत्त निगुणत्वाद् गुणानां वर्तते च गुणेषु सत्ता सन् गुण इति प्रतीतेः तथा न सत्ता कर्म कर्मसु भावात् कर्मत्ववत् यदि च सत्ता कर्म स्या न्न तर्हि कर्मसु वर्तेत निष्कर्मत्त्वात् कर्मणां वर्त्तते च कर्मसु मत्ता सत् कमति प्रतीते: तस्मात् पदार्थान्तरं सत्ता तथा विशेषा नित्यद्रव्यत्तयोऽन्त्या अत्यन्तव्यावृत्ति हेतवस्ते द्रव्यादिवलक्षण्यात पदार्थान्तरं तथा