________________
स्याहादमञ्जरौ। ६५ मायोपदेशात्परमर्म भिन्दनहो विरक्ती मुनिरन्यदीयः॥१०॥
अन्ये अविज्ञातत्वदाजासारतया ऽनुपादेयनामानः परे तेषामयं शास्वत्वेन संबन्धी अन्यदीयो मुनिरक्षपाद षिरः अहो विरक्त अहो वैराग्यवान् अहो इत्युपहासगर्भमाश्यं सूचयति अन्यदीय इत्यत्र "ईयकारके" इति दोन्त: किं कुर्वन्नित्याह परमर्म भिन्दन् जातावकवचनप्रयोगात् परमर्माणि व्यथयन् बहुभिरात्मप्रदेशेरधिष्ठिता देहावयवा मर्माणी ति पारिभाषिको संज्ञा तत उपचारात्माध्यखतत्वसाधनाव्यभिचारितया प्राणभूतः साधनोपन्यासोऽपि ममेव मर्म कस्मात्तशिन्दन् मायोपदेशाद्धेतो: माया परवञ्चनं तस्या उपदेशश्छलजातिनिग्रहस्थानलक्षणपदार्थचयप्ररूपणहारेण शिष्येभ्यः प्रतिपादनं तम्मात"गुणादस्त्रियां न वे"त्यनेन हेती रतीयाप्रसङ्ग पञ्चमौ कस्मिन् विषये मायामयमुपदिष्टवान् इत्याह अस्मिन् प्रत्यक्षोपलक्ष्यमाणे जनाथातत्वविमर्शबहिर्मखतया प्राकृतप्राये लोके कथंभूते स्वयमात्मना परोपदेशनिरपेक्षमेव विवादग्रहिले विरुद्धः परस्परकक्षोकतपक्षाधिक्षेपदक्षो वादो वचनोपन्यासो विवादस्तथा च भगवान् हरिभट्रमूरिः। लविख्यात्यर्थिना तु स्यादुःस्थितेनामहात्मना।