________________
१३२
स्याद्दादमञ्जरौ ।
व्यतिरेकोऽपि स चोक्तयुक्त्या नास्त्येव योगिनां चातीतानागतार्थ ग्रहणे किमर्थ सा निमित्तत्वं तयोरसत्वात् ।
न निहाणगयाभग्गापुजो न च्छिणा गए । निब्बष्णुयाने चिठ्ठन्ति आरगेसरिसवोमा ॥
इति वचनात् निमित्तत्वे चार्थं क्रियाकारित्वेन सत्त्वादतीतानागत्यचतिः न च प्रकाश्यादात्मलाभ एव प्रकाशकस्त्र प्रकाशकत्वं प्रदीपादेर्घटादिभ्योऽनुपन्नापि तत्प्रकाशकत्त्वात् जनकस्यैव च ग्राह्यत्वाभ्युपगमे स्मृत्यादेः प्रमाणसाप्रामाण्यप्रसङ्गस्तसत्रार्थाजन्यत्वात् न च स्मृतिर्न प्रमाणम् अनुमानप्राणभूतत्वात् साध्यसाधन सम्बन्धस्मरण पूर्वकत्त्वात्तसा जनकमेव चेद्ग्राह्यं तदा खसंवेदनसा कथं ग्राहकत्वं तसा हि ग्राहयं सुरूपमेव न च तेन तज्जन्यते सात्मनिक्रियाविरोधात् तस्मात्स्यसामग्रीप्रभवयोर्घटप्रदीपयरिवार्थ ज्ञानयोः प्रकाश्यप्रकाशकभावसम्भवान्न ज्ञाननिमित्तत्वमर्थ सा नन्वर्थाजन्यत्वे 'ज्ञानसा कथं प्रतिनियतकर्मव्यवस्था तदुत्पतितदाकारताभ्यां हि सोपपद्यते तस्मादनुत्पन्नसप्रातदाका रसा च ज्ञानसा सर्वार्थान् प्रत्यविशेषात्सर्वग्रहर्ण - सज्यते नैवं तदुत्पत्तिमन्तरेणाप्यावरणक्षयोपशमलचणया योग्यतयैव प्रतिनियतार्थ प्रकाशकत्वोपपत्तेः तदुत्पत्तावपि च योग्यतावश्यमेष्टव्या अन्यथा तदर्थ -
→