________________
स्थाहादमञ्जरी।
१३१ समुत्पन्नं तत्रार्थो ऽतीत: पूर्वापरकालभावनियतश्च कार्यकारणभावः क्षणातिरिक्तं चावस्थानं नास्ति तत: कथं तानस्योत्पत्तिः कारणम्य विलीनत्वात् तहिलये च जानस्य निर्विषयता अनुषज्यते कारणस्यैव युष्मन्मते तविषयत्वानिविषयं च ज्ञानमप्रमाणमेवाकाशकेशज्ञानवत् ज्ञानसहभाविनश्चार्थक्षणस्य न ग्राह्यत्वं तस्याकारणत्वात् अत आह न तुल्यकाल इत्यादि जान.थयो: फलहेतुभावः कार्यकारणभावस्तुल्पकालो न घटत ज्ञानमहभाविनोऽथक्षणस्य ज्ञानानुत्पादकत्वात् यगपद्धाविनोः कार्यकारणाभावायोगात् अथ प्राचोऽर्थक्षणसा ज्ञानोत्पादकत्वं भविष्यति तन थत आह हेतावित्यादि हेतावध रूपे जानकारणे विलोने क्षणिकत्वान्निरन्वयं विनष्टे न फलसा तानलक्षणकार्यसा भाव आत्मलाभः माात् जनक सपार्थक्षणसमातीतत्वान्निर्मलमेव ज्ञानोत्थानं सात जनकस्यैव च ग्राह्यत्वे इन्द्रियाणामपि ग्राहात्वापत्तिस्तेषामपि ज्ञानजनकत्त्वात् न चान्वयव्यतिरेकाभ्यामर्थ सा ज्ञान हेतुत्वं दृष्टं मगष्णादौ जलाभावेऽपि जलतानोत्पादात् अन्यथा तत्पष्टत्तरसम्भवात् धान्तं तत् ज्ञानमिति चेन्ननु चान्तावान्तविचारः स्थिरोभूय क्रियतां त्दयो सांप्रतं प्रतिपद्यख तावदनर्थजमपि जानम् अन्वयेनार्थ सा ज्ञान हेतुत्वं दृष्टमेवेति चेन्न न हि तद्भावे भावलक्षणोऽन्वय एव हेतुफलभावनिश्चयनिमित्तमपि तु तदभावेऽभावलक्षणो