________________
स्थाबादमञ्जरी। १३३ सांनिध्येऽपि कुतश्चिदेवार्थात् कसा चिदेव ज्ञानसा जन्मेति कौतस्कुतोऽयं विभागः तदाकारतात्वर्थाकारसंक्रान्त्या तावदनुपपन्ना अर्थ सा निराकारत्वप्रसङ्गात् ज्ञानसा साकारत्वप्रसङ्गाच्च अर्थेन च मूर्तेनामूर्त सा जानता कीदृशं सादृश्यमित्यर्थ विशेषगहगपरिणाम एव साम्युपिया ततः।
अर्थेन घटयत्येनां न हि मुक्तार्थ रूपताम् । तस्मात्प्रमेयाधिगतेः प्रमाणं मेयरूपता ॥
इति यत्किञ्चिदेतत् अपि च व्यस्त समस्ते वैत ग्रहणकारणं सातां यदि व्यस्ते तदा कपालादाक्षणो घटान्त्यक्षणमा जलचन्द्रो वा नभश्चन्द्रसा गाहक: पाप्नोति यथासंख्यं तदुत्पत्त स्तदाकारत्वाच्च अथ समस्त तहि घटोत्तरः क्षणः पूर्वघटक्षणसा गाहकः पसजति तयोस्तयोरपि सनावात् ज्ञानरूपत्वे सत्येते ग्रहणकारणमिति चेत्तर्हि समानजातीयत्तानस्य समनन्तरजानग्राहकलं प्रसज्येत तयोर्जन्यजनकभावसद्भावात् तन्न योग्यतामन्तरेणान्यद ग्रहण कारणं पयाम इति अथोत्तराई व्याख्यातुमुपक्रम्यते तत्र च बाद्यार्थनिरपेक्षं जानाईतमेव ये बौद्धविशेषा मन्यते तेषां प्रतिक्षेपस्तन्मतं चेदं ग्राह्यग्राहकादिकलङ्कानङ्कितं निष्प्रपञ्चत्तानमा परमार्थसत् बाह्यार्थस्तु विचारमेव न क्षमते तथा हि कोऽयं बाह्यार्थ : किं परमाणुरूपः स्थलावयविरूपो वा न तावत्परमाणरूपः प्रमागाभा