________________
६२ स्थाहादमञ्जरी। साध्येन समव्याप्तिश्च खलूपाधिरभिधीयते तत्पुबत्वादिना श्यामत्वे साध्ये शाकाद्याहारपरिणामवत् उपाधिश्चात्र जडत्वं तथाहौश्वरज्ञानाऽन्यत्वे पमेयत्वे च सत्यपि यदेव जडस्तम्भादि तदेव सुस्मांदन्येन पकाश्यते सुपकाशे परमुखप्रेक्षित्वं हि जडमा लक्षणं न च ज्ञानं जडसरूपम् अतः साधनाव्यापकत्त्वं जडत्वसा साधेन समव्याप्तिकत्त्वं चासा स्पष्टमेव जाधं विहाय स्वप्रकाशाभावसा तं वा त्यत्वा जायसा कचिदप्यदर्शनादिति यच्चोक्तं "समत्पन्न हि ज्ञानमेकात्मसमवेते" त्यादि तदप्यसत्यम् इत्थमर्थतानतज्ज्ञानयोरुत्पद्यमानयोः क्रमानुपलक्षणात् आशुत्पादात् क्रमानुपलक्षणसुत्पलपत्रशतव्यतिभेदवदिति चेत्तन्न जिज्ञासाव्यवहितस्यार्थ ज्ञानसत्रोत्यादपतिपादनात् न च ज्ञानानां जिज्ञासासमुत्पाद्यत्वं घटते अजिज्ञासितेष्वपि योग्यदेशेषु विषयेषु तदुत्पादपतौतेन चार्थज्ञानमयोग्यदेशम् आत्मसमवेतसत्रासासमात्यादादिति जिज्ञासामन्तरेणैवार्थत्ताने तानोत्पादपसङ्गः अथोत्पदान्तां नामेटं को दोष इति चेन्न ते च मे च तज्ज्ञानज्ञानेऽप्यपरजानोत्पादपसङ्गस्तत्रापि चैवमेवायम् इत्यपरापरजानीत्यादपरंपरायामेवात्मनो व्यापारान्न विषयान्तरसंचारः स्यादिति तस्मादाज्ज्ञानं तदात्मबोधं प्रति अनपेचित्तज्ञानान्तरव्यापारं यथा गोचरान्तरग्राहितानात्याग्भाविगोचरान्तरग्राहिधारावाहिज्ञान