________________
स्थाहादमञ्जरौ। तदापि नित्यानित्यमेव क्षणोऽपि न खलु सोऽस्ति यत्र वस्त उत्पादव्ययवाव्यात्मकं नास्तीति काव्यार्थः । . अथ तदभिमतमीश्वरस्य जगत्कर्ट त्वाभ्युपगमं मिथ्याभिनिवेशरूपं निरूपयन्नाह। कर्तास्ति कश्चिज्जगतः स चैकः स सर्वगः स ववश: स नित्यः। इमाः कुहेवाकविडम्बनाः स्युस्तेषां न येषामनुशासकस्त्वम्॥६॥
प्रत्यक्षादिप्रमाणोपलक्ष्यमाण चराचररूपस्य विश्वत्रयस्य कश्चिदनिर्वचनीयस्वरूपः पुरुषविशेषः की स्रष्टा अस्ति विद्यते ते हि इत्यं प्रमाणयन्ति उौंपर्वततर्वादिकं सर्व बुद्धिमत्कर्ट के कार्यत्वात् यद्यत्कायं ततत्सर्वं बुद्धिमत्कत कं यथा घटस्तथा चेदं तस्मा तथा व्यतिरेके व्योमादि यश्च बुद्धिमांस्तत्कर्ता स भगवानौश्वर एवेति न चायमसिद्धो हेतु यतो भूभूधरादेः स्वस्वकारणकलापजन्यतया अवयवितया वा कायत्वं सर्ववादिनां प्रतीतमेव नाप्पनैकान्तिको विरुद्धो वा विपक्षादत्यन्तव्यात्तत्वात् नापिकालात्ययापदिष्टः प्रत्यक्षानुमानागमाबाधितधर्मधयनन्तरप्रतिपादितत्वा न्नापि प्रकरणसमः तत्प्रतिपन्थिधर्मोपपादनसमथप्रत्यनुमानाभावात् न च वाच्यमीश्वरः पृथ्वोप्टवौधरादे विधाता न भवति अशरीरत्त्वानि तात्मवदिति