________________
२२
स्थाहादमारी। द्रूपादिक्षणात्कारणाागपदनेककारणसाध्यान्यनेककार्याण्यङ्गीकुर्वाणोऽपि परपक्षे नित्येऽपि वस्तुनि क्रमेण नानाकार्यकरणेऽपि विरोधमुहावयति तस्मात्क्षणिकस्थापि भावस्याऽक्रमेणार्थक्रिया दुर्घटा इत्यनित्यैकान्तादकमाकमयो आपकयो नित्यैव व्याप्यार्थकियापि व्यावर्तते तव्यारत्तौ च सत्वमपि व्यापकानुपलब्धिबलेनैव निवर्तते इत्ये कान्तं नित्यवादोपि न रमणीयः स्याहादे तु पूर्वोत्तरीकारपरिहारस्वौकारस्थितिलक्षणपरिणामेन भावानामर्थक्रियोपपत्तिरविरुडा नचैकब वस्तुनि परस्परविरुद्धधर्माध्यासायोगादसन् स्याहाद इति वाच्य नित्यानित्यपक्षविलक्षणस्य पक्षान्तरस्याङ्गीकियमागत्वा त्तथैव च सर्वैरनुभवात् तथा च पठन्ति । भागे सिंहो नरो भागे योऽर्थो भागहयात्मकः । तमभागं विभागेन नरसिंहं प्रचक्षते ॥ १॥ इति
वैशेषिकैरपि चित्ररूपस्यैकस्यावयवितोऽभ्यपगमादेकस्यैव पटादेश्चलाचलरक्तातानाटतत्त्वादिविरुदधमाणामुपलब्धेः सौगतैरप्पेकत्र चित्रपटौजाने नीलानौलयो विरोधानङ्गीकारात् अत्र च यद्यप्यधिकृतवादिनः प्रदीपादिकं कालान्तरावस्थायित्त्वात् क्षणिकं न मन्यन्ते तन्मते पूर्वापरान्तावच्छिन्नायाः सत्ताया एव नित्यतालक्षणात् तथापि बुद्धिसुखादिकं तेऽपि क्षगि कतयैव प्रतिपन्ना इति तदधिकारऽपि क्षणिकवादचर्चा नानुपपन्ना यदापि च कालान्तरावस्थायि वस्त