________________
११४ स्थाद्वादमञ्जरौ। पवामानामुच्यते स्म सांप्रतकाले तु तविपरीते तेनैव. षड्गुरुशब्देनोपवासत्यमेव संकेल्यते जीवितकल्पव्यवहारानुसारात् शास्त्रापेक्षया तु यथा पुराणेषु हादशौशब्देनैकादशौ त्रिपुरामवे चालिशब्देन मदिरा भिषक्तन्वे च मैथुनशब्देन मधुसर्पिषोग्रहणमित्यादि न चैवं सङ्केतस्यैवार्थप्रत्यायने प्राधान्यं स्वाभाविक सामर्थ्यसाचिव्यादेव तस्य तत्र प्रवृत्त: सर्वशब्दानां सवार्थपत्यायनशक्तियुक्तवाद्यन च देशकालादौ पदा. र्थप्रतिपादनशक्तिसहकारी सङ्केतस्तत्र तमर्थं प्रतिपादयति तथा च निर्जितदुर्जयपरप्रवादाः श्रीदेवसरिपादा: " स्वाभाविकसामयसमयाभ्यामर्थबोधनिबन्धनं शब्द: " अन शक्तिपदार्थ समर्थ नं ग्रथान्तरादवसेयम् अतोऽन्यथेत्यादि उत्तराई पूर्ववत् प्रतिमाप्रमादस्तु तेषां सदसदेकान्ते वाच्यस्य प्रतिनियतार्थविषयत्वे च वाचकस्योक्तयुक्त्या दोषसद्भावाद् व्यवहारानुपपत्तेः तदयं समुदायार्थ : सामान्यविशेषात्मकस्य भावाभावात्मकस्य वस्तुनः सामान्यविशेषात्मको भावाभावात्मकश्च ध्वनिर्वाचक इत्यन्यथा पकारान्तरैः पुनर्वाच्यवाचकभावव्यवस्थामातिष्ठमानानां प्रतिभैव प्रमाद्यति न तु तद्भणितयो युक्तिस्पशेमावमपि सहन्ते कानि तानि वाच्यवाचकभावप्रकारान्तराणि परवादिनामिति चेदेते ब्रमः अपोह एव शब्दार्थ बूत्येके " अपोहः शब्दलिङ्गाभ्यां न वस्तुविधिनोच्यत" इति वचनात् अपरे च सामान्यमानमेव