________________
११५
स्याहादमञ्जरी। शब्दानां गोचरस्तस्य क्वचित्प्रतिपन्नस्येकरूपतया मवत्र संकेतविषयतोपपत्ते न पुनर्विशेषास्तेषामानन्त्येततः कात्स्न्येनोपलब्धमशक्यतया तहिषयतानुपपत्तेः विधिवादिनस्तु विधिरेववाक्यार्थो ऽपत्तपवर्तनखभावत्वात् तस्येत्याचक्षते विधिरपि तत्तहादिविपुतिपत्त्याऽ नेकपकारस्तथाहि वाक्यरूपः शन्द एव पवर्तकत्वादिधिरित्येके तद्यापारी भावनापरपर्यायो विधिरित्यन्ये नियोग इत्यपरे प्रैषादय इत्येके तिरस्कृततपाधिपूवर्तनामावमित्यन्ये एवं फलतदभिलाषकर्मादयो वाच्या एतेषां निराकरणं मपूर्वोत्तरपदं न्यायकुमुदचन्द्रादवसेयमिति काव्याथः ॥ १४ ॥
इदानों सांख्याभिमतपकतिपुरुषादितत्वानां विरोधावरुद्धत्वं ख्यापयन् तहालिशताविलसितानामपरिमितत्वं दर्शयति । चिदर्थशून्या च जडा च बुद्धिः शब्दादितन्मात्रजमम्बरादि। न बन्धमोक्षौ पुरुषस्य चेति कियज्जडै न ग्रथितंविरोधि॥१५॥
चिच्चैतन्यशक्तिरात्मस्वरूपभूताऽ थ्शन्या विषयपरिच्छेदविरहितार्थाध्यवसायस्य बुद्दिव्यापारत्वादित्येककल्पना बुद्दिश्च महत्तत्वाख्या जडा ऽन