________________
स्थाद्वादमञ्जरौ। औपचारिक प्रयोगे मुख्यपतिषेधेन प्रत्यवस्थानमुपचारछुलं यथा मञ्चाः क्रोशन्तीत्युक्ते परः प्रत्यवतिष्टते कथमचेतनाः मञ्चाः क्रोशन्ति मञ्चस्था: पुरुषाः क्रोशन्तौति तथा सम्यगहतौ हेत्वाभास वा वादिना पयुक्त झटिति तद्दोषतत्वापतिभासे हेतुपतिबिम्बन पायं किमपि प्रत्यवस्थानं जाति र्दूषणाभास इत्यर्थः सा च चतुर्विंशतिभेदा साधादिप्रत्यावस्थानभेदेन यथा साधर्म्य १ वैधयॊ २ त्कर्षा ३ पकर्ष ४ वर्पा ५ वण्य ६ विकल्प ७ साध्य ८ पास्य ६ पाप्ति १० पसङ्ग ११ प्रतिदृष्टान्ता १२ नुत्यत्ति १३ मंशय १४ प्रकरणा १५ हेत्व १६ पित्त्य १७ विशेषी १८ पपत्त्यु १६ पलब्ध्य २० नुपलब्धि २१ नित्या २२ नित्य २३ कार्यसमाः २४ तत्र साधम्र्येण प्रत्यवस्थानं साधर्म्यममा जातिभवति अनित्यः शब्दः कृतकत्वाद् घटवदिति पयोगे कते साधर्म्यपयोगेणैव पत्यवस्थानं नित्यः शब्दो निरवयवत्वादाकाशवत् न चास्ति विशेषहेतुर्घटसाधात्कृतकत्वादनित्यः शब्दो न पुनरा. काशसाधान्निरवयवत्वान्नित्य इति १ वैधयंग पत्यवस्थानं वैधम्र्यममा जातिर्भवति अनित्यः शब्दः कृतकत्वाद् घटवदित्यत्रैव प्रयोगे स एव प्रतिहेतुर्वैः धम्येण पयुज्यते नित्यः शब्दो निरवयवत्वात् अनित्यं हि सावयवं दृष्टं घटादौति न चास्ति विशेषहेतुर्घटसाधात् कृतकत्वादनित्यः शब्दो न पुनस्तवैधानिरवयवत्वान्नित्य इति २ उत्कर्षापकर्षाभ्यां पत्थव