________________
स्वादादमञ्जरी ।
चः आबालगोपालं तथाप्रतीतेः प्रकृतिपुरुषविवेकदर्शनात्मवृत्तेरुपरतायां प्रकृतौ पुरुषस्य स्वरूपेणावस्थानं मोक्ष इति चेन्न प्रवृत्तिस्वभावायाः प्रकृतेरौ - दासीन्यायोगात् अथ पुरुषार्थनिबन्धना तस्याः प्रत्तिर्विवेकख्यातिश्च पुरुषार्थस्तस्यां जातायां निवर्तते कृतकार्यत्वात्
१२३
रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात् । पुरुषस्य तथात्मानं प्रकाश्य विनिवर्तते प्रकृतिः ॥
इति वचनात् इतिचेन्नैवं तस्या अचेतनाया विम्टश्यकारित्वाभावात् यथेयं कृतेऽपि शब्दापलम्भे पुनस्तदर्थं प्रवर्त्तते तथा विवेकख्यातौ कृतायामपि पुनस्तदर्थं प्रवर्तिष्यते प्रवृत्तिलक्षणस्य खभावस्यानपेतत्वात् नर्तको दृष्टान्तस्तु स्वेष्टविघातकारी यथा हि नर्तकी नृत्यं पारिषदेभ्यो दर्शयित्वा निवृत्तापि पुनस्तत्कुतूहलात्मवर्तते तथा प्रकृतिरपि पुरुषायात्मानं दर्शयित्वा निवृत्तापि पुनः कथं न प्रवर्ततामिति तस्मात्कृतकर्म
ये पुरुषस्यैव मोक्ष इति प्रतिपत्तव्यम् एवमन्यासा - मपि तत्कल्पनानां तमोमोहमहामोहतामिश्रान्धतामिश्रभेदात्पञ्चधाविद्या स्मितारागद्दे षाभिनिवेशरूपो त्रिपर्ययो ब्रा प्राजापत्यसौ न्यैन्द्र गान्धर्वयक्षराक्षस पैशाचभेदादष्टविधो दैत्रः सर्गः पशुमृगपक्षिसरीसृप - स्थावरभेदा पञ्चविधस्तैर्यक्योनो ब्राह्मणत्वाद्यवा