________________
स्थाहादमञ्जरी। ___ एवं च यः पूर्वमध्यपरिहारो र त्र तवैवावस्थान्तरेतस्यैव परीभोगः स खलुभयोरपि तस्यैवरोगस्य शमनार्थ इति सिद्धमेकविषयत्वमुत्सर्गापवादयोरिति भवतां चोत्सर्गो ऽन्यार्थोऽपवादश्चान्यार्थ: न हिंस्यात्सर्वभूतानौत्युत्सर्गो हि दुर्गतिनिषेधार्थः अपवादस्तु वैदिकहिंसाविधिवताऽतिथिपिटप्रीतिसंपादनार्थ: अतश्च परस्परनिरपेक्षत्वे कथमुत्सर्गोऽपवादेन बाध्यते तुल्यबलयोर्विरोध इति न्यागत् भिन्नार्थऽत्त्वेपि तेन तदाधनतिप्रसङ्गात् न च वाच्यं वैदिकहिंसाविधिरपि वर्गहेतुतया दुर्गति निषेधार्थ एवेति तस्योक्तयुक्त्या स्वगहेतुत्वनिर्लोठनात् तमन्तरेणापि च प्रकारान्तरैरपि तत्सिद्विभावाहुत्यन्तराभोवे ह्यपवादपक्षकक्षीकारः न च वयमेव यागविधेः सुगतिहेतुत्वं नाङ्गोकुर्महे किं तु भवादाप्ता अपि यदाह व्यासमहर्षिः
पूजया विपुल राज्यमग्निकार्येण संपदः । तपः पापविशुद्ध्यर्थं ज्ञानं ध्यानं च मुक्तिदम् ।।
अत्राग्निकार्यशब्दवाच्यस्य यागादिविधरुपायान्तरैरपि लभ्यानां संपदामेव हेतुत्त्वं वदन्नाचार्यस्तस्य सुगतिहेतुत्वमर्थात्कदर्थितवानेव तथा च स एव भावाग्निहोत्र ज्ञानपालीत्यादिश्लोकैः स्थापितवान् तदेवं स्थिते तेषां वादिनां चेष्टामुपमया दूषयति खपुत्वे त्यादि परेषां भवत्प्रणोतवचनपराङ्मखानां