________________
१४२
स्थाहादमजरौ। पलापिनः शून्यवादिनः सौगतजातीयांस्तत्कक्षीकतपनसाधकमा प्रमाणसम्राङ्गोकारानङ्गीकारलक्षणपक्षहयेऽपि तदभिमतासिद्धिप्रदर्शनपूर्वकसपहसनाह। विना प्रमाणं परवन्न शून्यः स्वपक्षसिद्धेः पदमशुवीत । कुप्येकतान्तः स्पृशते प्रमाणमही सुदृष्टं त्वदसूयिदृष्टम् ॥१७॥
शुन्यः शुग्यवादी प्रमाणं प्रत्यक्षादिकं विना अन्तरेण स्वपचसिद्धेः स्वाभुपगतशून्यवादनिष्पत्तेः पदं प्रतिष्ठां नाशवीत न प्राप्नुयात किं च परवत् इतरपामाणिकवत् वैधय॒णायं दृष्टान्तः यथा इतर पामाणिका: पमाणेन साधकतमेन स्वपक्षसिदिमवते एवं नायम् अस्य मते प्रमाणपमेयादिव्यवहारस्यापारमार्थिकत्त्वात् मबए वायमनुमानानुमेयव्यवहारो बुद्ध्यारूढेन धर्मधर्मिभावेन “न बहिः सत्वमपेक्षत" इत्यादि वचनात् अपमाणकश्च शून्यवादाभ्युपगमः कथमिव प्रेक्षावतामुपादेयो भविष्यति पक्षावत्त्वव्याहतिप्रसङ्गात् अथ चेत्वपक्षसंसिद्धये किमपि पमाणमयमङ्गोकुरुते तत्रायमुपालम्भः कुष्ये दित्यादि प्रमाण पत्यक्षादान्यत मत्स्पृशते आश्रयमा