________________
स्याहादमञ्जरी। स वाञ्छति सुधाष्टिं कृष्णाहिमुखकोटरात् ॥४॥ .. इत्यादि यच्च यात्तिकानां लोकपूज्यत्वोपलम्मा दित्युक्तं तदप्यसारम् अबुधा एवं हि पूजयन्ति तान् न तु विविक्तबुद्धयः अबुधपूज्यता तु न प्रमाणं त. स्याः सारमेयादिष्वप्युपलभात् यदप्यभिहितं देवतातिथिपिटपौतिसंपादकत्वादेदविहिता हिंसा न दोपायेति तदपि वितथं यतो देवानां संकल्पमात्रीपनताभिमताहारपुद्गलरसास्वादसुहितानां वैक्रियशरोरत्वाद् युष्मदावर्जितजुगुप्सितपशुमांसाहाहुतिरहोताविच्छेव दुःसंभवा औदारिकशरीरिणामेव तदुपादानयोग्यत्वात् प्रक्षेपाहारखीकारे च देवानां भन्त्रमयदेहत्वाभ्युपगमाबाधः न च तेषां मन्त्रमयदेहत्वं भवत्यक्षे न सिद्ध चतुर्थ्यन्तप्रदमेव देवता इति जैमिनिवचनपामाण्यात् तथा च मृगेन्द्रः
शब्देतरत्वे युगपशिनदेशेषु यष्टषु । न सा प्याति सांनिध्यं मूर्तत्वादन्मदादिवत् ॥
इति सेति देवता हूयमानस्य च वस्तुनो भस्मौभावमानोपलम्भात्तदुपयोगजनिता देवानां पौतिः पलापमानम् अपि च योऽयं त्रेताग्निः स त्रयस्त्रिंशत्कोटिदेवातानां मुखम् “अग्निमुखा वै देवा" इति श्रुतेः ततश्चोत्तममध्यमाधमदेवानामेकेनैवमुखेन भुञ्जानाना मन्योच्छिष्टभुक्ति पसङ्गः तथा चे ते तुरुष्कभ्योऽप्यतिरिच्यन्ते तेऽपि तावदेकवैवाम भुञ्जते न पुनरेकेनव