________________
स्थाहादमञ्जरौ।
वदनेन किं च एकस्मिन् वपुषि वदनबाहुल्पं क चन श्रूयते यत्पनरनेकशरीरेष्वेक मुखमिति महदा श्वयं सर्वेषां च देवानामेकस्मिन्नेव मुखऽङ्गीकृते यदी केन चिदेको देवः पूजादिनाऽऽराघोऽन्यश्च निन्दादिना विराइस्ततश्चैकेनैव मुखेन युगपदनुग्रह निग्रहवाक्योच्चारणसंकरः प्रसज्येत अन्यच्च मखं देहस्य नवमी भागस्तदपि येषां दाहात्मकं तेषामेकैकशः सकलदेहदाहात्मकत्वं त्रिभुवनभ मौकरणपर्यवसितमेव संभाव्यत इत्यलमतिचर्चया यश्च कारोरीयजादौ दृष्यादिफले ऽव्यभिचारस्तत्पीणितदेवतानग्रह हेतुक उक्तः सोऽप्यनैकान्तिकः क्वचिद् व्यभिचारस्थापि दर्शनाद्यवापि न व्यभिचारस्तचापि न त्वदाहिता हुतिभोजनजन्मा तदनुग्रहः किं तु स देवताविशेषोऽतिशयत्नानी स्वोद्देशनिवर्तितं पूजोपचारं यदा स्वस्थानावस्थितः सन् जानीते तदा तत्कतीरं प्रति प्रसनचेतोत्तिस्तत्कार्याणीच्छावशात्साधयति अनुपयोगादिना पुनरजानानो जानानो ऽपि वा पूजाकर्तरभाग्यसहकृतः सन्न साधयति द्रव्यक्षेत्रकालभावादिसहकारिसाचियापेक्षस्यैव कार्योत्पादस्योपन्तम्भात् म च पूजोपचारः पशुविशस नव्यतिरिक्तैः प्रकारान्तरैरपि सुकरम्त त्किमनया पापैकफलया शौनकिकत्त्या यच्च छगलजाङ्गलहोमात्परराष्ट्रवशीकृतिसिड्या देव्याः परितोषानुमानं तत्र कः किमाह कासां चित् क्षद्रदेवतानां तथैव प्रत्यङ्गोकारात् केवलं तत्रापि