________________
स्थाहादमञ्जरी।
तहस्तुदर्शनज्ञानादिनैव परितोषो न पुनस्तद्भुक्त्या निम्बपत्रकटुकतैलधूमांशादीनां हयमानद्रव्यादौनामपि तगोज्यत्वप्रसङ्गात् परमार्थतस्तु तत्तत्महकारिसमवधानसचिवाराधकानां भक्तिरेव तत्तत्फलं जनयति अचेतने चिन्तामण्यादौ तथादर्शनात् अतिथीनां तु पौति: संस्कारमंपन्नपक्कान्नादिनापि साध्या तदर्थ महोक्षमहाजादिप्रकल्पनं निर्विवेक तामेव ख्यापयति पितृणां पुनः प्रीतिरनैकान्तिको श्रादादिविधानेनापि भूयसां संतानहबेरनुपलब्धः तदविधानेऽपि च केषां चिर्दभशुकराजादौनामिव सुतरां तद्दर्शनात् ततश्च श्राद्धादिविधानं मुग्धजन विप्रतारणमात्रफलमेव ये हि लोकान्तरं प्राप्तास्ते तावत्स्वकृतकर्मानुसारेण सुरनारकादिगतिषु सुखमसुखं वा भुञ्जाना एवामते ते कथमिव तनयादिभिरावर्जितं पिण्डमुपभोक्तं स्पृहयालोऽपि स्युः तथा च युष्मद्यूथिनः पठन्ति ।
सतानामपि जन्तूनां श्राद्धं चेत्तृप्तिकारणम् । तन्निर्वाणप्रदीपस्य स्नेहः संबईयेच्छिखाम् ॥
इति कथं श्राद्धविधानाधर्जितं पुण्यं तेषां समीपमुपैतु तदन्यकृतत्वात् तस्य जडत्वान्निश्चरणत्वाच्च अथ तेषामुद्देशेन श्राद्धादि विधानेऽपि पुण्यं दातुरेव तनयादः स्यादिति चेन्न तेन तज्जन्पपुग्यस्य खाध्यवसायादुत्तारितत्वादेवं च तत्पुण्यं नैवेतरस्थापि