________________
७६
स्यादादमञ्जरौ |
भाषापरिणामविशुद्धिकारणत्वान्न दोषाय तत्र हि भावारोग्यादिकमेव विवक्षितं तच्च चातुर्गतिकसंसारलक्षण व रोगपरिचयखरूपत्वादुत्तमफलं तद्विषया च प्रार्थना कथमित्र विवेकिनामनादरणीया न च तज्जन्यपरिणामविशुद्ध रूत्फलं न प्राप्यते सर्ववा - दिनां भावशुद्ध रपवर्गफल सम्पादनेऽविप्रतिपत्तेरिति न च वेदनिवेदिता हिंसा न कुत्सिता सम्यग् - दर्शनज्ञानसम्पन्नैरर्चि मार्गप्रपन्नैर्वेदान्तवादिभिश्च गर्हितत्वात् तथा च तत्त्वदर्शिनः पठन्ति ।
देवीपहारव्याजेन यज्ञव्याजेन येऽथवा । घ्नन्ति जन्तून् गतष्टणा घोरं ते यान्ति दुर्गतिम् ॥ वैदान्तिका अप्याजः ।
अन्धे तमसि मज्जामः पशुभिर्ये यजामहे । हिंसा नाम भवेद्धर्मो न भूतो न भविष्यति ॥
तथा अग्निममेतमाहिंसाकृतादेनसो मुञ्चतु छान्दसत्वान्मोचयतु इत्यर्थ इति । व्यासेनाप्युक्तम्
ज्ञानपालिपरिक्षिप्त ब्रह्मचर्ययाम्भसि | स्नात्वातिविमले तीर्थे पापपापहारिणि ॥ ध्यानानी जीवकुन्टुस्थे दममारुतदीपिते । असत्कर्मसमित्क्षेपै रग्निहोत्रं कुरुत्तमम् ॥३॥ कश्यपशुभिर्दुष्टै धर्मकामार्थनाशकैः ।
शममन्त्रहतैर्यज्ञं विधेहि विहितं बुधैः ॥ ३ ॥ प्राणिघातात्तु यो धर्ममीहते मूढमानसः ।