________________
१८
स्थाहादमञ्जरी। एव रुचको नवपुराणभावमापामानोऽवस्थापरिणामवान् भवति सोऽयं त्रिविधः परिणामो धर्मिणः धर्मलक्षणावस्था श्च धर्मिणो भिन्नाश्च तथा च ते धय॑भेदात्तनित्यत्वेन नित्याः भेदाच्चोत्पत्तिविनाशविषयत्वमित्य भयमुपपन्नमिति अथोत्तराद्धं विवियते एवं चीत्यादव्ययध्रौव्यात्मकत्वे सर्वभावनां सिद्धेऽपि तहस्त एक आकाशात्मादिकं नित्यमेवान्यच्च प्रदीपघटादिकमनित्यमेवेत्ये वकारोऽवापि सम्बध्यते दूत्यं हि टुर्नयवादापत्तिरनन्तधर्मात्मक वस्तुनि स्वाभिप्रेतनित्यत्वादिधर्मसमर्थनप्रवणाः शेषधर्मतिरस्कारेण प्रवर्तमाना दुर्नया इति तल्ल ज्ञणात् इत्यनेनोल्लेखन त्वदाज्ञाद्विषतां भवत्प्रणीतशासनविरोधिनां प्रलापाः प्रलपितान्यसम्बद्धवाक्यानोति यावत् अत्र च प्रथममादौपमिति परप्रसिद्ध्या नित्यपक्षोल्लेखऽपि यदुतरत्र यथासयपरिहारेण पूर्वतर नित्यमेवैकमित्य तं तदेव ज्ञापयति यदनित्य तदपि नित्यमेव कष्यं चिद्यच्च नित्यं तदप्पनित्यमेव कथं चित्मक्रान्तवादिभिरप्येकस्थामेवपृथिव्यां नित्यानित्यत्वाभ्युपगमात् तथा च प्रशस्तकारः सा तु दिविधा नित्यानित्त्या च परमाणुलक्षणा नित्या.कार्यलक्षणा त्वनित्यति न चात्र परमाणु द्रव्यकार्यलक्षणविषयहयभेदान्नैकाधिकरणं नित्यानित्यत्वमिति वाच्यं पृथिवौतस्योभयत्राप्यव्यभिचारात् एवमवादिष्वपीति आकाशेऽपि संयोगविभागाङ्गीकारात् तेरनित्यतं युक्त्या प्रतिपन्नमेव तथा च स एवाह श