________________
स्थाद्वादमञ्जरौ। कृतव्ययेन दुर्गतिमेवानुकूलयतां दुर्लभः शुभपरिणामविशेष एवं च यं कंचन पदार्थ किंचित्साधम्यद्वारेणैव दृष्टान्तीकुर्वतां भवतामतिप्रसङ्गः सङ्गच्छते नच जिनायतनविधापनादौ पृथिव्यादिजीववधेऽपि न गुणस्तथाहि तद्दर्शनाद्गुणानुरागितया भव्या नां बोधलाभः पूजातिशयविलोकनादिना च मनाप्रसादस्ततः समाधिस्ततश्च क्रमेण निश्रेयसप्राप्तिरिति तथा च पञ्चलिङ्गोकारः।
पुठवाड्याण जइ बिहु हो इविणसो जिणालयाहिती। तवि सयाविसुदिवि सनिय मनुअच्छिणुकंपा ॥ १ ॥ रायाहिंतो बुद्दा विरपाररकंति जेण पुठवाई। इत्तोनिव्वाणगयात्रवाहियाआभवमिमाणं ॥२॥ रोगिसिरावेहाइवस्तुविष्वकिरियावस्तुप्पउत्ताउ। परिणामसुंदरच्चियचिहासेबाहजोगेवित्ति ॥३॥
वैदिकवधविधाने तु न कं चि त्पुण्याज्जनानुगुणं गुणं पश्यामः अथ विप्रेभ्यः पुरोडाशादिप्रदानेन पुण्यानुबन्धी गुणोऽस्त्येवेति चेत् न पवित्रसुव
दिप्रदानमात्रेणैव पुण्योपार्जनसम्भवात् कपणपशगणव्यपरोपणसमुत्थमांसदानं केवलं मेव व्यनक्ति अथ न प्रदानमात्र पशवधक्रियायाः फलं किं तु भूत्वादिकं यदाह श्रुति: "खेतं वायव्यमज