________________
स्याहादमञ्जरी। ३१ न्तस्य लिङ्गग्रहण लिङ्गलिङ्गिसम्बन्धस्मरण पूर्वक्रत्त्वा न्न च तस्य सर्वज्ञत्त्वेऽनुमेये किंचिदव्यभिचारिलिङ्गं पश्याम स्तस्पात्यन्त विप्रकृष्टतेन तत्प्रतिबद्धलिङ्गसम्बन्धग्रहणाभावात् अथ तस्य सर्वज्ञत्वं विना जगदैचिचमनुपपद्यमानं सर्वतत्वमर्थादापादयतौ ति चेत् न अविनाभावाभावान्न हि जगचित्रौ तत्सार्वजाविना न्यथा नोपपन्ना विविधं हि जगत् स्थावरजङ्गमभेदात् तत्र जगमानां वैचित्र्य स्खोपात्तशुभाशुभकर्मपरिपाकवशेनैव स्थावराणां तु सचेतनानामियमेव गति रचेतनानां तु तदपभोगयोग्यतासाघनत्वेनानादिकालसिद्धमेव वैचित्र्यमिति नायागम स्तत्साधकः स हि तत्कृती अन्यकृतो वा स्यात् तत्कृत एव चेत् तस्य सर्वजतां साधयति तदा तस्य महत्वक्षतिः स्वयमेव स्वगुणोत्कौतनस्य महतामनधिकृतत्वात् अन्यच्च तस्य शास्तकत्त त्वमेव न युज्यते शास्त्रं हि वर्णात्मकं ते च ताल्वादिव्यापारजन्याः स च शरीर एव सम्भवो शरोराभ्यपगमे च तस्य पूर्वोक्ता एव दोषाः अन्यकृतश्चे मोऽन्यः सर्वतो ऽसर्वजो वा सर्वतत्वे तस्य हैतापत्या प्रागत देकत्वाभ्यपगमबाध स्तत्साधकप्रमाणचर्चायामनवस्थापाताच असर्वतश्चे कस्तस्य वचसि विश्वास: अपरं च भवभीष्ट आगमः प्रत्यत तत्पणतुरसर्वजलमेव साधयति पूर्वापरविरुद्धार्थवचनोपितत्वा तथा हि "न हिंस्या त्सर्वभूतानि" इति प्रथममुवा पश्चात्तत्रैव पठितम् ॥