________________
स्थाबादमञ्जरी। हि निर्गत्य प्रमेयं परिच्छिनत्तौति तबेदमुत्तरं किरणानां गुणत्वमसिद्धं तेषां तैजसपुगलमयत्वेन ट्रव्यत्वात् यश्च तेषां प्रकाशात्मा गणः स तेभ्यो न जातु पृथग भवति इति तथा च धर्मसंग्रहिण्यां श्रीहरिभद्राचार्यपादाः । . किरना' गुना न दवं ताण पत्रासो गुनो न वा दवं । जं जाणं अयगुनो कहं अदव्वं स अन्नस्स ॥१॥ गन्तण न परिजिंदद जाणं जे तम्मि देसम्मि । पाहच्चं विप्र णवरं अचिंतसत्ती उ विस्मेअं ॥२॥ लोहे बलस्म सत्ती आहचं वेअभिन्नदेसम्मि । लोहं आकरिसन्तौ दोसह इह कज्ज......... ॥३॥ एअं दूह जाणसत्ती आहचं वे हंदि लोगं तं । जद परिछंदह सब को णु विरोहो हुवद तस्स ॥४॥
इत्यादि अथ सर्वगः सर्वज इति व्याख्यानं तत्रापि प्रतिविधीयते ननु तस्य सार्वज्ञा केन प्रमाणेन गृहीतं प्रत्यक्षेण परोक्षेण वा न ताव प्रत्यक्षेण तस्येन्द्रियार्थसंनिकर्षीत्पन्नतयातीन्द्रियग्रहणासामा नापि परो. क्षेण तद्धि अनुमानं शब्दो वा स्यात् न तावदनुमान
(१) किरणा गुणा न द्रव्यं तेषां प्रकाशो गुणी न वा द्रव्यम् । - यज्ज्ञानमात्मगुण: कथमद्रव्यं तदन्यस्य ॥ १॥ . (२) गत्त्वा न परिच्छिनत्ति ज्ञानं ज्ञेयं तस्मिन्देश ।
अत्त्यर्थमेव केवल मचिन्त्यशक्त्या तु विज्ञेयम् ॥ २ ॥ - (३) लोहे बलस्य शक्ति भिनदेश ।
लोहमाकर्षन्ती दृश्यत इहकार्य......... ॥ ३ ॥ ( ४ ) एवमिह ज्ञानशक्तिी रत्त्यर्थमेव हन्त लोकतम् ।
यदिपरिच्छिननि सर्व को न विरोधी भवेत्तस्य ॥ ४ ॥ इतिच्छाया।