________________
स्याहादमञ्जरौ। १०५ ताहशस्यानुभवाभावात् तथा च पठन्ति ।
एतासु पञ्चस्ववभासिनोषु । प्रत्यक्षबोधे स्फुटमङ्गुलीषु ॥ साधारणं रूपमपेक्षते यः। .
शृङ्गं शिरस्यात्मन ईक्षते सः ॥ एकाकारपरामर्शप्रत्ययस्तु स्वहेतुदत्त शक्तिभ्य एवोत्पात इति न तेन सामान्यसाधनं न्याय्यं किं च यदिदं सामान्यं परिकल्प्यते तदेकमने वा एकमपि सर्वगतमसर्वगतं वा सर्वगतं चेतिक न व्यक्त्य न्तरालेषपलभ्यते सर्व गतैकत्त्वाभ्युपगमे च तसा यथा गोत्व सामान्यं गोव्यक्तीः क्रोडीकरोति एवं किं न घटपटादिव्यतोरणविशेषात् असर्वगतं चेहिशेषरूपापत्तिरभ्युपगमबाधश्च अथानेकं गोत्वाश्वत्वघटत्वपटत्वादिभेदभिन्नत्वात्तर्हि विशेषा एव स्वौकता: अन्योन्यव्यावृत्तिहेतुत्वान्न हि यहोत्वं तदश्वत्वात्मकमिति अर्थक्रियाकारित्वं च वस्तुनो लत तच्च विशेषष्वेव स्फुटं प्रतीयते न हि सामान्येन काचिदथक्रिया क्रियते तसा निष्क्रियत्वात् वाहदोहादिकाखर्थक्रियासु विशेषाणामेवोपयोगात् तथेदं सामान्य विशेषेभ्यो भिन्नमभिन्न वा भिन्नं चेदवस्तु विशेषविश्लेषेणार्थक्रियाकारित्वाभावात् अभिन्नं च विशेषा एव तत्स्वरूपवदिति विशेषकान्तवाद: नैगमनयानुगामिनस्ताहुः खतन्त्रौ सामान्यविशेषौ तथैव प्रमाणेन प्रती