________________
स्याहादमञ्जरी। २.१ भिप्रायेणैव पर्यायध्वनौनां प्रयोगात् यथा चायं पर्यायशब्दानामेकमर्थमभिप्रेति तथा तटस्तटी तटमिति विरुवलिङ्गालक्षगाधर्माभिसंबन्धादस्तुनी भेदं चाभिधत्ते न हि विरुद्ध धर्मकृतं भेदमनुभवतो वस्तनो विरुद्ध धर्मायोगी युक्तः एवं संख्याकालकारकपुरषादिभेदादपि, भेदोऽभ्यपगन्तव्यः तत्र संख्या एकत्वादिः कालोऽ तीतादिः कारक कर्वादिः पुरुषः प्रथमपुरुषादिः समभिरूढस्तु पर्यायशब्दानां प्रविभक्तमेवार्थमभिमन्यते तद्यथा इन्दनादिन्द्रः परमैश्वर्यमिन्द्रशब्दवाच्यं परमार्थतस्तहत्यर्थे अतति पुनरूपचारतो न वा कश्चित् तहान् सर्वशब्दानां परस्परविभक्तार्थप्रतिपादिततया आश्रयायिभावेन प्रटत्यसिद्धेः एवं शकनाच्छ क्रः पूर्दारणात्परन्दर इत्यादिभिन्नार्थत्वं सर्वशब्दानां दर्शयति प्रमाणयति च शब्दा अपि भिन्नार्थाः प्रविभक्तव्यत्पत्तिनिमित्तकत्त्वादिह ये ये प्रविभक्त व्युत्पत्तिनिमित्तकास्ते ते भिन्नार्थाः यथेन्द्रपशुपुरुषशब्दा विभिन्नव्युत्पत्तिनिमित्तकाश्च पर्यायशब्दा अपि अतो भिन्नार्था इतिः एवंभूतः पुनरेवं भाषते यस्मिन्नर्थे शब्दो व्यत्पाद्यते स व्युत्पत्तिनिमित्तमर्थो यदैव प्रवर्तते तदैव तं शब्दं प्रवतमानमभिप्रैति न सामान्येन यथोदकाहरणवेलायां योषिदादिमस्तकारूढो विशिष्टचेष्टावानेव घटोऽ भिधीयते न शेषो घटशब्दव्युत्पत्तिनिमित्तशून्यत्वात् पटादिवदिति अतीतां भाविनी वा चेष्टामङ्गीकृत्य सा