________________
१६४
स्थाबादमञ्जरी। व्यभिचारादेव किं नेष्यते व्यभिचारिणोरप्यनयोर्दशनादप्रामाण्यमिति चेत् प्रत्यक्षस्थापि तिमिरादिदोषानिशीथिनीनाथयुगलावलम्बिनोऽप्रमाणस्य दर्शनात् सर्ववापामाण्य प्रसङ्गः प्रत्यक्षाभासं तदिति चेदितरवापि तुल्यमेतदन्यत्र पक्षपातात् एवं च प्रत्यक्षमावण वस्तुव्यवस्थाऽनुपपत्तेस्तन्मला जौवपुण्यापुण्यपरलो कनिषेधादिवादा अप्रमाणमेव एवं नास्तिकाभिमतो भूतचिदादोऽपि निराकार्य: तथा च ट्रव्यालंकारकार: उपयोगवर्णने न चायं भूतधर्मः सत्त्वकठिनत्वादिवन्मद्याङ्गेषु भ्रम्यादिमदशक्तिवहा प्रत्येकमनुपलम्भात् अनभिव्यक्ताचात्मसिद्धिः कायाकारपरिणतेभ्यस्तेभ्यः स उत्पदात इति च काय परिणामोऽपि तन्मात्रभावी न कादाचित्कः अन्यस्त्वात्मैव स्यात् अहेतुत्वेन देशादिनियमः मतादपि च स्यात् शोणितादा पाधिः सुप्तादावप्यस्ति न च सतस्तस्योत्पत्तिः भूयो भूयः प्रमगात् अलब्धात्मनश्च प्रसिद्धमर्थक्रियाकारित्वं विरुध्यते असतः सकलशक्तिविकलस्य कथमुत्पत्तौ कर्तृत्त्वमन्यस्यापि प्रसङ्गात् तन्न भूतकार्यमुपयोगः कुतस्तर्हि सुप्तोत्थितस्य तदुदयोऽसंवेदनेन चैतन्यस्याभावात् न जाग्रदवस्थाऽनुभूतसा स्मरणात् असंवेदनं तु निट्रोपघातात् कथं तर्हि कायविकृतौ चैतन्यविकृति नैकाम्ता विवादिना कश्मलवपुषोऽपि बुद्धिशुद्धेः अविकारे च भावनाविशेषतः पोत्यादिभेट्दर्शनात् शोकादिना बुद्धिविकतो कायविकारादर्शनाच्च परिणामिना