________________
स्याहादमञ्जरी।
२०६ नापनीतलेशी न दग्धबीजभावो वेति स च विपाकस्विविधो जातिरायुर्भोग इति अक्षपादोऽप्याह "न प्रत्तिः प्रतिसंधानाय हीनलेशस्ये" ति एवं विभङ्गजानिशिवराजर्षि मतानुसारिणो दूषयित्वोत्तराईन भगवदुपजमपरिमितात्मवादं निर्दोषतया स्तौति षड्जीवेत्यादि त्वं तु हे नाथ अनन्तमंख्यम् अनन्ताख्यसंख्या विशेषयुक्तः षड्जीवकायम् अजीवन् जीवन्ति जीविष्यन्ति चेति जीवा इन्द्रियादिजानादिव्यभावप्राणधारणयुक्तास्तेषां "मंधे वानर्व" इति चिनोतर्घत्रि आदेश्च कत्त्वे कायः समूहो जीवकायः पृथिव्यादिषसां जीवकायानां समाहारः षड्जीवकायं पावादिदर्शनान्नपुंसकत्त्वम् अथवा षसां जीवानां कायः प्रत्येक संघातः षड्जीव कायस्तं षड्जीवकायं पृथिव्यप्तेजोवायुवनस्पतिवमलक्षणषड्जीवनिकायं तथा तेन प्रकारेण आख्यः मर्यादया प्ररूपितवान् यथा येन प्रकारेण न दोषो दूषणमिति जात्यपक्षमेकवचनं प्रागुक्तदोषहयजातीया अन्येऽपि दोषा यथा न प्रादुःष्यन्ति तथा त्वं जीवानन्त्यमुपदिष्टवानित्यर्थः पाख्य इति आपूर्वस्य ख्यातेरडि सिद्धिः त्वमित्येकवचनं चेदं ज्ञापयति यज्जगहरोरेवैकस्येदृक्प्ररूपणसामर्थ्य न तीर्थान्तरशास्तृणामिति पृथिव्यादीनां पुनर्जीवत्वमित्थं साधनीयं यथा सात्मिका विद्रमशिलादिरूपा पृथिवी छेदे सामानधातूत्थानाद दर्भाङ्गुरवत् भौममम्भोऽपि सात्मकं क्षतभूम जाती