________________
स्थाहादमञ्चरो।
देवो वा दानवो वेति भवमभ्येतु संसारमभ्यागच्छतु इत्ये को दोषप्रसङ्गः भवो वा भवस्थशुन्योऽस्तु भव: संसारः स वा भवस्थ शून्यः संसारिजौवैवि रहितो ऽस्तु भवतु इति द्वितीयो दोषप्रसङ्गः इदमनाकूतं य. दि परिमिता एवात्मानो मन्यन्ते तदा तत्वज्ञानाभ्यासपकर्षादिक्रमेणापवर्ग गच्छत्सु तेषु संभाव्यते खलु कश्चित्कालो यत्र तेषां नितिकाल थानादिनिधनत्त्वादात्मनां च परिमितत्वात् संसारस्य रिक्तता भवन्तौ केन वार्यतां समुन्नीयते हि प्रतिनियतसलिलपटलपरिपूरिते सरसि पवनतपनातपन जनोदचनादिना कालान्तरे रिक्तता न चायमर्थ': प्रामाणिकस्य कस्यचित्पमिद्धः संसारस्य सरूपहानिप्रसङ्गात तत्वरूपं ह्येतद्यव कर्मवशवर्तिनः प्राणिनः संसरन्ति समसार्षः संसरिष्यन्ति चेति सर्वेषां च निवृतत्वे संसारस्य वा रिक्तत्वं हठादभ्युपगन्तव्यं मुक्तर्वा पुनमंत्र अागन्तव्यं न च क्षीण कर्मणां भवाधिकारः।
दाधे बीजे यथा ऽत्यन्तं प्रादुर्भवति नाथरः । कर्मबीजे तथा दग्धे न रोहति भवाङ्करः ॥१॥
इति वचनात् आह च पतञ्जलि: "मति मूले तदिपाको जात्यायु गा" इति एतट्टीका"च सत्स लेशेषु कर्माशयो विपाकारम्भी भवति नोच्छिन्नलेशमूल: यथा तुषावनदाः शालितण्डला अदग्धबीजभावाः प्ररोहणसमर्था भवन्ति नापनीततुषा दग्धबीजभावा तथा क्लेशावनइः कर्माश यो विपाकप्ररोही भवति