________________
६७
स्थाबादमञ्जरौ। पञ्चानिन्नमभिन्नं यदि भिन्न तहि सत्यमसत्यं वा यदि सत्यं तहदेव प्रपञ्चस्थापि सत्यत्वं स्यादतवादप्रकारे खड्ग पातात् अथासायं तर्हि न किंचित्त न साधयितुं शक्य वस्तुत्वात् अभिन्नं चेत्प्रपञ्चस्वभावतया तस्यापि मिथ्यारूपत्वापत्ति मिथ्यारूपं च तत्कथं स्वासाध्यसाधनायालम एवं च प्रपञ्चस्थापि मिथ्यरूपत्त्वासिद्धेः कथं परमब्रह्मगातात्विकत्वं स्याद्यतो बाह्यार्थाभावो भवेदिति अथ वा प्रकारान्तरेण सन्मावलक्षणस्य परमब्रह्मण: माधनं दूषणं चोपन्यस्यते ननु परमब्रह्मण एवैकस्य परमार्थमृतो विधिरूपस्य विद्यमानत्त्वात् प्रमाणविषयत्वम् अपरस्य हितोयस्य कस्य चिदप्यभावात् तथा हि प्रत्यचं तदावेददकमस्ति प्रत्यक्षं विधा भिदाते निर्विकल्प कसविकल्पकभेदात् ततश्च निर्विकल्पकप्रत्यक्षात्मन्सात्रविषया त्तस्यै कस्यैव सिद्धिस्तथाचोक्तम् ।
अस्ति ह्यालो चनं ज्ञान प्रथमं निर्विकल्पकम् । बालसूकादिविज्ञानसदृशं शुद्धवस्तुजम् ॥
न च विधिवत्परस्परव्यात्तिरप्यध्यक्षत एव प्रतीयत इति दैतसिदिस्तस्य निषेधाविषयत्वात् " आहुविधाट प्रत्यक्ष न निषड्न" इत्यादिवचनात् यच्च सविकल्पकप्रत्यक्षं घटपटादिभेदसाधकं तदपिसत्तारूपेणान्वितानामेतेषां प्रकाशकत्वात् सत्ताईत
* खण्डिपातात् २ पु. पाठः ।