________________
६६ स्थाद्वादमञ्जरौ। च्यत्वात् अथ प्रत्यक्षस्य विधायकत्त्वात्कथं पतिषेधे सामर्थ्य प्रत्यक्षं हि इदमिति वस्तुस्वरूपं गृह्णाति नान्यत्स्वरूपं प्रतिषेधति ।
आहुविधाट प्रत्यक्ष न निषेड विपश्चितः नैकत्व भागमस्तेन प्रत्यक्षेण प्रबाध्यते ॥
इति वचनात् इति चेन्न अन्यरूपनिषेधमन्तरेण तत्स्वरूपपरिच्छेदस्याप्यसंपत्तेः पौतादिव्यवच्छिन्नं हि नौलं नौलमिति गृहीतं भवति नान्यथा केवलवस्तुखरूपप्रतिपत्तेरेवान्यप्रतिषेधप्रतिपत्तिरूपत्वात् मुण्डभूतलग्रहणे घटाभावग्रहणात् तस्माद्यथा प्रत्यक्षं विधायक प्रतिपन्नं तथा निषेधकमपि प्रतिपत्तव्यम् अपि च विधायकमेव प्रत्यक्षमित्यङ्गोकते यथा प्रत्यक्षेण विदया विधीयते तथा किं नाविद्यापति तथा च हैतापत्तिः ततश्च सुव्यवस्थितः प्रपञ्चः तदमी वादिनो ऽविद्याविवेकेन सन्मान प्रत्यक्षात्प्रतियन्तोऽपि न निषेधकं तदिति ब्रुवाणा: कथं नोन्मत्ता इति सिद्धं प्रत्यक्षबाधितः पक्ष इति अनुमानबाधितश्च प्रपञ्चो मिथ्या न भवति असहिलक्षणत्वादात्मवत् प्रतीयमानत्वं च हेतुब्रह्मात्मना व्यभिचारी सहि पतौयते न च मिथ्या अप्रतीयमानत्वेत्वस्य तहिषयवचसामप्रतेमू कतैव तेषां श्रेयसी साध्यविकलश्च हष्टान्तः श्रुतिशकलधौतेऽपि प्रपञ्चान्तर्गतत्वेन अनिर्वचनौयतायाः साध्यमानत्वात् किं च दमनुमानं प्र