________________
स्थाबादमञ्जरौ। १३५ स्ते तदत्पादकास्तईि एक स्वसत्ताक्षणमपहाय सदा तदुत्पत्तिप्रसङ्गस्तदसत्त्वस्य सर्वदाऽविशेषात् सदसत्पक्षस्तु " प्रत्येकं यो भवेहोषो योर्भावे कथं न स" इति वचनात् विरोधाघात एव तन्नाणवः क्षणिका नापि कालान्तरस्थायिनः क्षणिकपक्षसहक्षयोगक्षेमत्वात् किं चामौ कियत्कालस्थायिनोऽपि किमर्थ - क्रियापराङ्मुखास्तत्कारिणो वा श्राद्ये खपुष्यवदसत्त्वापत्तिः उदविकल्प किमसपं सद्रप्रमुभयरूपं वा त कार्यं कुर्यु: असद्रूपं चेच्छशविषाणादरपि किं नकरणं सद्रूपं चेत्सतोऽपि करणेऽनवस्था तृतीयभेदस्तु पावहिरोधदुर्गन्धः तन्नाणरूपोऽर्थ: सर्वथा घटते नापि स्थ लावयविरूपः एकपरमाण्वसिद्धौ कथमनेकतमिद्धिस्तदभावे च तत्पचयरूपः स्थूलावयवीवामात्रं किं चायमनेकावयवाधार इष्यते ते चावयवा यदि विरोधिनस्तहि नैकः स्थ लावयवी विरुद्धधमोध्यासादविरोधिनश्चेत्यतीतिबाध एकस्मिन्न वस्थ लावयविनि चलाचलरक्तारकाटतानाटतादिविरूद्धावयवानामुपलब्धः अपि चामौ तेषु वर्तमानः का स्न्येनैकदेशेन वा वर्तते कात्स्न्येन वृत्तावेकस्मिन्नवावयवे परिसमाप्तत्त्वादनकावयवत्तित्वं न सात पत्यवयवं कात्स्न्येन हत्तौ चावयविबहुत्वापत्ते: एक देशेन वृत्तौ च तसा निरंशत्वाभ्युपगमवाध: सांशत्वे वा तेंऽशास्ततो भिन्ना अभिन्ना वा भिन्नत्वे पुनरप्यने कांशहत्तेरेकसा कात्स्न्यैकदेशविकल्पानतिक्रमादनव