________________
७२
स्यादादमञ्जरी ।
दृष्टमिति तावनैकान्तिकौ कृते यदेवं ब्रूयात् सामान्योऽपि नित्यो भवत्विति स एवं ब्रुवाणः शब्दानित्यत्वप्रतिज्ञां जह्यात् १ प्रतिज्ञातार्थप्रतिषेधे परेण ad nda धर्मिणि धर्मान्तरं साधनीयमभिदधतः पतिज्ञान्तरं नाम निग्रहस्थानं भवति अनित्य: शब्द ऐन्द्रियकत्वादित्युक्त तथैव सामान्येन व्यभिचारे चोहिते यदि ब्रूयाद्युक्तं सामान्यमैन्द्रियकं नित्यं तद्दि सर्वगतम् असर्वगतस्तु शब्द इति तदिदं शब्देऽनित्यत्वलक्षणपूर्वप्रतिज्ञातः प्रतिज्ञान्तरम सर्वगतः शब्द इति निग्रहस्थानं अनया दिशा शेषाण्यपि विंशति ज्ञेयानि इह तु न लिखितानि पूर्वहेतोरेवेत्येवं मायाशब्देनावच्छलादिव्यं सचितं तदेवं परवञ्चनात्मकान्यपि छलजातिनिग्रहस्थानानि तत्वरूप तयोपदिशतोऽचपादषैर्वैराग्यव्यावगानं तमसः प्रकाशात्मक त्त्व प्रख्यापनमिव कथमिव नोपसनीयमिति काव्यार्थः ।। १० ।।
अधुना मीमांसकभ दाभिमतं वेदविहितहिंसाया धर्महेतुत्वमुपपत्तिपुरस्मरं निरस्यन्नाह ।
न धर्महेतुर्विहितापि हिंसा नोत्सृष्टमन्यार्थमपोद्यते च । स्वपुत्रघातान्नृपतित्वलिप्सासब्रह्मचारि स्फुरितं परेषाम् ॥११॥