________________
स्याहादमञ्जरी। दूह खल्वचिर्मार्गप्रतिपक्षधममार्गाश्रिता जैमिनीया इत्थमाचक्षते या हिंसा गााद् व्यसनितया वा क्रियते सेवाधर्मानुबन्धहेतुः प्रमादसंपादितत्त्वाच्छौनकिकलुब्धकादीनामिव वेदविहिता तु हिंसा प्रत्युत धर्म हेतुर्देवतातिथिपितृणां प्रीतिसंपादकत्वात् तथाविधपूजोपचारवत् न च तत्पीतिसम्पादकत्वमसिद्धं कारोरोप्रभृतियत्नानां वसाध्ये दृष्टयादिफले यः खल्वव्यभिचारः स तत्पीणितदेवताविशेषानुग्रहहेतुकः एवं त्रिपुराणववर्णितच्छगलजाङ्गलहीमात्यरराष्ट्रवशीकृतिरपि तदनुकूलितदैवतपसादसंपाद्या अतिथिपौतिस्तु मधुपर्कसंस्कारादिसमास्वादजा पत्यक्षोपलक्ष्यैव पितृणामपि तत्तदुपयाचितश्राद्धादिविधानेन पोगितानां स्वसन्तानतिविधानं साक्षादेव वीक्ष्यते आगमश्चात्र प्रमाणं स च देवपौत्यर्थमश्वमेधगोमेधनरमेधादिविधानाभिधायकः पतीत एव अतिथिविषयस्त " महो वा महाजं वा श्रोत्रियाय प्रकल्पयेदि" त्यादिः पिटपौत्यर्थस्तु ।
हौ मासौ मत्स्यमांसन त्रीन्मासान् हारिणेन तु। । औरणाथ चतुरः शाकुनेनेह पञ्च तु॥
इत्यादिः एवं पराभिप्रायं हृदि संप्राधार्याचार्यः प्रतिविधत्ते न धर्मेत्यादि विहितापि वेदप्रतिपादितापि पास्तां तावदविहिता हिंसा प्राणिप्राणव्यपरोपणकृपा न धर्महेतुन धर्मानुबन्धनिबन्धनं यतोऽत्र