________________
स्याद्वादमञ्जरी ।
६ १
वमनुप्रविशन्नात्मा सावयवः स्यात् तथा चास्य पटादिवत् कार्यत्वप्रसङ्गः कार्यत्वे चासौ विजातीयैः सजातीये व कारणैरारभ्येत न तावद्दिजातीयैस्तेषामनारम्भकत्त्वा न्न हि तन्तवो घटमारभन्ते न च सजातीयै र्यत आत्मत्त्वाभिसम्बन्धादेवैतेषां कारणानां सजातीयत्वं पार्थिवादिपरमाणूनां विजातीयत्वात्तथा चात्मभिरात्मा आरभ्यत इत्यायातं तच्चायुक्तम् एकत्र शरीरे ऽनेकात्मनामात्मारम्भकाणामसम्भवात् सम्भवे वा प्रतिसन्धानानुपत्तिः नह्यन्येन दृष्टमन्यः प्रतिसधातुमर्हति श्रतिप्रसङ्गात् तदारभ्यत्वे चास्य घटव - दवयवक्रियातो विभागात्संयोगविनाशाद्दिनाशः स्यात् तस्माद्यापक एवात्मा युज्यते कायप्रमाणतायामुक्तदोषसद्भावादिति चेन्न सावयवत्वकाय्य त्वयोः कथंचिदात्मन्यभ्युपगमात् तत्र सावयवत्वं तावदसंख्येयप्रदेशात्मकत्वं तथा च द्रव्यालङ्कारकार: " श्रीकाशोऽपि सदेशः सकृत्सर्वमूर्ताभिसम्बन्धार्हत्वात्" इति यद्यप्यवयवप्रदेशयो गन्धहस्तादिषु भेदोऽस्ति तथा पि नावसूक्ष्मेचिका चिन्त्या प्रदेशेष्वप्यवयवव्यवहारा त्कार्यत्वं तु वच्यामः नन्वात्मनां कार्यत्वे घटादिवत् प्राक्प्रसिङ्घसमानजातीयावयवारभ्यत्वप्रसक्तिः अवययवावयविनमारभन्ते यथा तन्तवः पटमिति चेन्न वाच्यं न खलु घटादावपि कायें पाक्प्रसिङ्घसमानजातौयकपाल संयोगात्मत्वं दृष्टं कुम्भकारोदिव्यारान्वितान्टत्पिण्डात्प्रथममेव पृथुबुघ्नोदराद्याकारस्यास्यी