________________
स्थाहादमञ्जरी। सृष्टिकतत्वप्रसङ्गः सर्वगतत्वेनेश्वरान्तरनुप्रवेशस्य सम्भावनौयत्वात् ईश्वरसा बा तदन्तरनुप्रवेशे तस्याप्यकर्ट वापतिः न हि क्षीरनौरयोरन्योन्यसंबन्धे एकतरस्य पोनादिक्रिया अन्यतरस्य न भवतीति युक्तं वक्त किंच आत्मनः सर्वगतत्वे नरनारकादिपर्यायाणां युगपदनुभवानुषङ्गः अथ भोगायतनाम्युपगमात् नायं दोष इति चेन्ननु स भोगायतनं सर्वात्मना अवष्टम्नीयादेकदेशेन वा सर्वात्मना चेदमदभिमताङ्गीकारः एकदेशेन चेत् सावयवत्वप्रसङ्गः परिपूर्णभोगाभावश्च अथात्मनो व्यापकत्वाभावे दिगदेशान्तरवर्तिपरमाणुभिर्युगपत्संयोगाभावादाद्यक भावस्तदभावादत्यसंयोगस्य तनिर्मितशरीरस्य तेन तत्संबन्धस्य चाभावादनुपायसिद्धः सर्वदा सर्वेषां मोक्षः स्यानैवं यद्येन संयुक्त तदेव तं प्रत्युपसर्पतीति नियमासम्भवात् अयस्कान्तं प्रत्ययसस्तेनासंयुक्तस्याप्याकर्षणोपलब्धेः अथासंयुक्तस्याप्याकर्षणे तच्छरौरारम्भं प्रत्येकमुखीभूतानां त्रिभुवनोदरविवरवर्तिपरमाणू नामुपसर्पणप्रसङ्गान्न जाने तच्छरौरं कियप्रमाणं स्यादिति चेत् संयुक्तस्याप्याकर्षणे कथं स एव दोषो न भवेदात्मनो व्यापकत्वेन सकलपरमागुनां तेन संयोगात् अथ तगावाविशेषऽ प्पदृष्टवशाविवक्षितशरोरोत्पादनानुगुणा नियता एव परमाणव उपसर्पन्ति तदितरत्नापि तुल्यम् अथास्तु यथाकथंचिच्छरोत्पत्तिस्तथापि सावयवं शरीरं प्रत्यवय