________________
स्थाहादमञ्जरी। १४६ कसा चिदत्यन्तमुच्छिद्यन्ते अस्मदादिषु तदुच्छेदप्रकर्षापकर्षोपलम्भात् सूर्याद्यावरकजलदपटलयत् त. था प्राहुः ।
टेशतो नाशिनो भावा दृष्टा निखिलनश्वराः । ___ मेघपत्यादयो यहदेवं रागादयो मताः ॥ । इति यसा च निरवयवतयैते विलीनाः स एवातो भगवान् सर्वजः अथानादित्वादागादीनां कथं प्रक्षय इति चेन्न उपायतस्तद्भावात् अनादेरपि सुवर्ण मलस्य चारमत्पुटपाकादिना विलयोपलम्मात् तहदेवानादीनामपि रागादिदोषाणां प्रतिपक्षभूतरत्नत्रयाभ्यामेन विलयोपपत्तेः क्षीणदोषस्य च केवलत्तानाव्यभिचारात्सर्वजत्वं तत्सिदिस्तु ज्ञानतारतम्यं कचिद्विश्रान्तं तारम्यत्वात् अाकाशपरिमाणतारतम्यवत् तथा सूक्ष्मान्तरितदूरार्थाः कस्य चित्प्रत्यक्षा अनुमेयत्वात् क्षितिधरकन्धराधिकरणधूमध्वजवत् एवं चन्द्रसूर्योपरागादिसूचकज्योति नाविसंवादान्यथाऽनुपपत्तिप्रभृतयोऽपि हेतबो वाचास्तदेवमाप्लेन सर्वविदा प्रणीत आगम: प्रमाणमेव तदप्रामाण्यं हि प्रणायकदोषनिबन्धनम् । रागादा देषाहा मोहाहा वाक्यमुच्यते धनृतम् । यस्य तु नैते दोषास्तस्थान्तकारणं किं स्यात् ॥ इति वचमात् प्रणेतुश्च निर्दोषत्वमुपपादितमेवेति