________________
६. स्याद्दादमञ्जरी। लम्भस्यार्थदृष्टिः पसिध्यति न च ज्ञानान्तरादुपलम्भसम्भावना तस्याप्पनुपलब्धस्य प्रस्तुतोपलम्भप्रत्यक्षीकाराभावात् उपलम्भान्तरसम्भावने चानवस्था अोपलम्भात्तसयोपलम्भे ऽन्योन्याश्रयदोषः अथार्थप्राकथमन्यथा नोपपद्यते यदि जानं तस्मादित्यर्थापत्त्या तदुपलम्भ इति चेन्न तसा अपि जापकत्वेनाजापकत्त्वायोगात् अर्थापत्त्यन्तरात्तज्ज्ञानेऽनवस्थेतरे तराश्रयदोषापत्तस्तदवस्थः परिभवः तस्मादर्थोन्मुखतयेव खोन्मुखतयापि ज्ञानसा प्रतिभासास्वसंविदितत्वं नन्वनुभूतेरनुभाव्यत्वे घटादिवदनुभूतित्वपसङ्गः पयोगस्तु जानमनुभवरूपमप्यनुभूतिर्न भवति अनुभाव्यत्वाद घटवत् अनुभाव्यं च भवशिरिष्यते ज्ञानं स्वसंवेद्यत्वात् नैवं ज्ञातुर्तारत्वेनेवानुभूतेरनुभूतित्वेनैवानुभवात् नचानुभूतेरनुभाव्यत्वं दोषोऽर्थापेक्षयानुभूतित्वात्स्वापेक्षयाचानुभाव्यत्वात्स्वपिटपुत्रापेक्षयैकस्य पुत्रत्वपिटत्ववद्विरोधाभावात् अनुमानाच्च वसंवेदनसिद्धिस्तथा हि जानं स्वयं प्रकाशमानमेवार्थ प्रकाशयति प्रकाश. कृत्त्वात्प्रदीपवत् संवेदनस्य प्रकाश्यत्वात्प्रकाशकत्त्वमसिद्धमिति चन्न अज्ञाननिरासादिद्वारेण प्रकाशकत्वोपपत्तेः ननु नेत्रादयः प्रकाशका अपि स्वं न प्रकाशयन्तीति प्रकाशकत्वहेतोरनैकान्तिकतेति चनात्र नेत्रादिभिरनैकान्तिकता तेषां लब्ध्यपयोगलक्षणभावेन्द्रियरूपाणामेव प्रकाशकत्त्वात् भावेन्द्रि