________________
स्याद्वादमञ्जरी। स्मर्वस्यापि प्रमाणातत्वस्य व्यवसायात्मकस्यैव विसंवादकत्वेन प्रामाण्योपपत्त: सबिकल्पकेन तु प्रत्यक्षेण प्रमाणभूतेनैकस्यैव विधिरूपस्य परब्रह्मणः स्वप्नेऽष्यप्रतिभासनात् यदप्युक्त " माहु विधाट प्रत्यक्ष" मित्यादि तदपि न पेशलं प्रत्यक्षेण धनुरत्तव्यारत्ताकारात्मकवस्तुन एव प्रकाशनात् एतच्च प्रागेव क्षम्मं न ह्यनस्पतमेकमखण्डं मत्तामा विशेषनिरपेक्ष सामान्यं प्रतिभासते येन यदद्दतं तब्रह्मणो रूपमित्याद्युक्तं शोभते विशेषनिरपेक्षस्य खरविषाणवदप्रतिभासनात् तदुक्तम्
निर्विशेष हि सामान्यं भवत्खरविषाणवत् । सामान्यरहितत्त्वेन विशेषास्तवदेव हि ॥
ततः सिद्धे सामान्यविशेषात्मन्यर्थे प्रमाणविषये कुत एवैकस्य परमब्रह्मणः प्रमाणविषयत्वं यच्च प्रमेयत्वादित्यनुमानमुक्तम् तदप्ये तेनैवापास्तं बोद्धव्यं पत्रस्य प्रत्यक्षबाधितत्वेन हेतोः कालात्ययापदिष्टत्वात् यच्च तत्सिडी प्रतिभासमानत्वसाधनमुक्तं तदपि साधनाभासत्वेन न प्रकृतसाध्यसाधनायालं पतिभासमानत्वं हि निखिलभावानां स्वतः परतो वा न तावत्स्वती घटपटमुकुटशकटादीनां स्वतः प्रतिभासमानत्वेनासिद्धेः परतः प्रतिभासमानत्वं च परं बिना नोपपत्रत इति यच्च परमब्र ह्मविवर्तवर्तित्वमखिलभेदानामित्यतं तदयत्रस्थलइन्वीयमानदयावि.