________________
१२८
स्थाद्वादमञ्जरौ। परिणतसावात्मनः फलतया परिणतिप्रतीतेः यः प्रमिमीते स एवोपादत्ते परित्यजत्य पेक्षते चेति स वव्यवहारिभिरमखलितमनुभवादितरथा स्वपरयोः प्रमाणफलव्यवस्थाविप्लवः प्रसज्यत इत्यलम् अथ वा पूर्वाईमिदमन्यथाव्य ख्यि यं सौगताः किलेत्यं पमाणयन्ति सर्व सत् क्षणिकं यत: सर्वं तावत् घटादिकं वस्तु मुहरसंनिधौ नाशं गच्छद दृश्यते तत्र येन स्वरूपेणान्त्यावस्थायां घटादिकं विनश्यति तच्चैतत्स्वरूपम् उत्पन्नमावस्य विद्यते तदानीमुत्पादानन्तरमेव तेन नष्टव्यमिति व्यक्तमस्य क्षणिकत्वम् अथदृश एव स्वभाबस्तस्य हेतुतो जातो यत्कियन्तमपि कालं स्थित्त्वा विनश्यति एवं तर्हि मुगरादिसंनिधानेऽपि एष एव तस्य स्वभाव इति पुनरप्यनेन तावन्तमेव कालं स्थातव्यम् इति नैवं विनश्येदिति सोऽयमदित्मोर्वणिज:पतिदिनं पत्नलिखितश्वस्तनदिनभणनन्यायस्तस्मात्क्षणहयस्थायित्वेनाप्युत्पत्तो पथमक्ष णवत् हितीयेऽपि क्षणे क्षणहयस्थायित्वात्युनरपरक्षणहयमवतिष्ठत एवं तृतीयपि क्षणे तत्वभावत्वान्नैव विनश्येदिति म्यादेतत् स्थावरमेव च तत् स्वहेतोर्जातं परं बलेन विरोधकेन मुहुरादिना विनाश्यत इति तदसत् कथं पुनरेतत् घटिश्यते न च तविनश्यति स्थावरत्त्वादि नाशश्च तसा विरोधिना बलेन क्रियत इति न ह्य तत्संभवति जौवति च देवदत्तो मरणं चासत्र भव तीति अथ विनश्यति तहि कथमविनश्वरं तहस्त