________________
२०
स्याद्वादमञ्जरौ ।
स्योपकारः किं न सह्यविन्ध्यादेरपि तत्संबन्धात्तस्यायमिति चेत् उपकार्योपकारयोः कः सम्बन्धो न तावसंयोगी द्रव्ययो रेव तस्य भावात् श्रच तु उपकार्यं द्रव्यं उपकार च क्रियेति न संयोगः नापि समवायस्तस्यैकत्त्वाद व्यापकत्त्वाच्च प्रत्यासत्तिविप्रकर्षाभावेन सर्वत्र तुल्यत्वान्न नियतैः सम्बन्धिभिः संबन्धो युक्तः नियतसंबन्धिसंबन्धे चाङ्गीक्रियमाणे तत्कृत उपक:रोऽस्य समवायस्याभ्युपगन्तव्य स्तथा च सत्युपकारके भेदाभेदकल्पना तदवस्यैव उपकारम्य समवायादभेदे समवाय एव कृतः स्यात् भेदे पुनरपि समवायस्य न नियतसम्बन्धिसंबन्धत्वं तन्नैकान्तनित्यो भावः क्रमेणाक्रियां कुरुते नाष्पक्रमेण नये को भावः सकलकालकलाकलापभाविनी र्युगपत् सर्वाः क्रियाः करोतीति प्रातीतिक कुरुतां वा तथापि द्वितीयक्षणे किं कुर्यात् करणे. वा क्रमपक्षभावी दोषः अकरण - र्थक्रियाकारित्वाभावादव स्तुत्त्वप्रसङ्गः इत्य कान्तनित्यात् क्रमाक्रमाभ्यां व्याप्तार्थक्रिया व्यापकानुलब्धिबलाarunfort निवर्तमाना खव्याप्यमर्थक्रियाकारित्वं निवर्तयति अर्थ क्रियाकारित्वं च निवर्तमानं खव्याप्यं सत्वं निवर्त्तयतीति नैकान्तनित्यपक्षी युक्तिक्षमः एकान्तानित्यपक्षोऽपि न कक्षीकरणार्हः अनि हि प्रतिक्षणविनाशौ स च न क्रमेणार्थ क्रियासमर्थो देशकृतस्य कालकृतस्य च क्रमस्यैवाभावात् क्रमो हि मौर्वापर्यं तच्च क्षणिकस्यासम्भवि अवस्थितस्यैव हि