________________
स्याद्वादमञ्जरी ।
र्थवचनाद् अत्र सुसुत्त्रमिति विपरौतलक्षणयोपहासगर्भ प्रशंसावचनं यथा “उपकृतं बहु तव किमुच्यते सुजनता प्रथिता भवता चिर मित्यादि उपहसनीयता च युक्तिरिक्तत्वात् तदङ्गीकरणं तथा हि अविशेषेण सबुद्धिवेष्वपि सर्वपदार्थेषु द्रव्यादिष्वेव त्रिषु सत्तासंबन्ध: स्वीक्रियते न सामान्यादित्रये इति महतीयं पश्यतोहरता यतः परिभाव्यतां सत्ताशब्दस्य शब्दार्थः अस्तीति सन् सतो भावः सत्ता अस्तित्वं तदस्तु खरूपं निर्विशेषमशेषेष्वपि पदार्थेषु स्वयाप्युक्त तत्किमिद मर्द्धजरतीयं यह व्यादिवय एव सत्तायोगो नेतरत्व ये इति श्रनुवृत्तिप्रत्ययाभावा न्नसामान्यादित्रये सतायोग इति चेत् न तवाप्यनुवृत्तिप्रत्ययस्यानिवार्यत्वात् पृथिवीत्वगोत्वघटत्त्वादिसामान्येषु सामान्यं सामान्यमिति विशेषेष्वपि बहुतादयमपि विशेषो ऽयमपि विशेष इति समवाये च प्रागुक्तयुक्त्या तत्तदवच्छेदकभेदा देकाकारप्रतीतेरनुभवात् खरूपतृसाधर्म्येण सत्ताध्यारोपात् सामान्यादिष्वपि सत्सदित्यनुगम इति चेत्तर्हि मिध्याप्रत्ययो यमापद्यते अथ भिन्त्रस्वभावेष्वेकानुगमो मिथ्यैवेति चेत् द्रव्यादिsaपि सत्ताध्यारोपकृत एवास्तु प्रत्ययानुगम: असति मुख्यऽध्यारोपस्यासम्भवाद्द्रव्यादिषु मुख्योऽयमनुगतः प्रत्ययः सामान्यादिषु तु गौण इति चेन्न विपर्ययस्यापि शक्यकल्पनत्वात् सामान्यादिषु वाधकसम्भवा न मुख्योऽनुगतः प्रत्ययो द्रव्यादिषु तु तद
४६